SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 8 अथ श्री संघपट्टकः टीका:- तथा कथंचित् रूक्षनक्ता दिदातृसमावेपि घृतादिव्यतिरेकेणाद्यतनयतीनां शरीरधारणानुपपत्तेः ॥ तत्कृते घृतादिनिश्रापि केनचित्पुण्यात्मना श्राद्धेन विधीयमाना समीची नैव प्रतिज्ञासते ॥ (७६) अर्थ:-वळी कोइक प्रकारे लूखं जोजनादिकना देनार मले पण घृतादिक विना या कालना साधुने तेथी शरीर धारण थ‍ शकतुं नथी, माटे ते शरीर धारण करवाने ार्थे घृतादिकनी निश्रा पण कोइक पुण्यात्मा श्रावके करी होय ते ठीकज बे एम जगाय से. टीका:- किंच ॥ यथाकथंचित् साधुनिः श्राद्धानां श्रद्धावृये अशुद्धमपि ग्राह्यं ॥ तथैव तेषां पुण्योत्पत्तेः ॥ अर्थः- वली शुं ? तो जेते प्रकारे साधुये श्रावकनी श्रद्धा वधवाने अर्थे अशुद्ध पण ग्रहण कर केम जे तेवीज रीते ते श्रावकने पुण्यनी उत्पत्ति थाय बे ते माटे. 'टीका:- तडुक्तं ॥ अनेन पात्राय नियोजितेन स्यान्निर्जरा मे वसुनाधुनेति ॥ बुद्ध्या निराशंसतया ददानः पुण्यं गृहस्थः पृथु संचिनोति. अर्थ:- ते वात शास्त्रमां कहीं वे जे, पात्रमां श्राप्यं जे झा धन तेथे करीने मारे हमणां निर्जरा थशे ए प्रकारनी बुद्धिए करीने कोइ प्रकारनी वांडा रहित आपतो जे गृहस्थ ते घएं पुण्य उपार्जे बे. टीका:- परोपकारश्चायं स्वकार्यमुपेक्ष्याप्यवश्यं कर्त्तव्यः
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy