SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ . प्राचार्यभामहस्तु उक्तवान् यत्- 'न कान्तमपि निर्भूषं विभाति वनिताननम् ।' अर्थात् प्राभूषणरहितं सुन्दर्याः वदनं प्रियाय आकर्षकं न भवतीति । ध्वनिसिद्धान्तस्य प्रतिष्ठानन्तरं काव्येऽलंकारसत्ता अपरिहार्या न सजाता- आचार्यश्रीहेमचन्द्राः अलंकाराणां काव्ये शोभाजनकत्वेन कथितवन्त इति नात्र संदेहः । विश्वनाथोऽपि शब्दार्थास्थिरधर्मम् अलंकारमिति स्वीकृत्य काव्यशोभावर्धकम् रसोपकारकं मनुते शब्दार्थयोरस्थिरा ये धर्मा शोभातिशायिनः । रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गादिवत् ॥ निष्कर्षतोऽलङ्कारविषये वयं वक्तुं शक्नुमो यत् भावोत्कर्षप्रदर्शकान्, वस्तूनां रूप-गुण-क्रियातिशयानुभवितु यदा कदा सहायिका युक्तिरलङ्कार इति । रोतिसम्प्रदायः || रीतितत्त्वस्य चर्चा भरतस्य नाट्यशास्त्रेऽपि विराजते किन्त्वस्य सम्प्रदायस्य प्रवर्तकः वामनाचार्य एव। तस्य समयोऽष्टम्शकम् अस्ति । संस्कृतसाहित्ये रीतिशब्दोऽनेकेषु अर्थेषु प्रयुक्तः । साहित्यरत्नमञ्जूषा-२२८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy