SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ महानुभावोऽलङ्कार-सम्प्रदायस्य प्रवर्तकोऽप्यस्ति । अन्येष्वाचार्येषु उद्भट दण्डि - रुद्रट प्रतिहारेन्दुराज जयदेवाः प्रमुखाः सन्ति । जैनकाव्यशास्त्रिदृष्ट्या तत्र स्वनाम - धन्यानां विद्वन्मूर्धन्यानां कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां नामापि महत्त्वपूर्णां पदवीमावहति । - - भामह - दण्डि - रुद्रटोद्भटादिभिराचार्यैरलङ्कारस्य व्यापकमर्थं स्वीकृत्य काव्यस्यात्माऽलङ्कार, इति वचनम् कथयित्वा काव्यस्य सर्वस्वमलङ्कार इति स्वीकृतम् । एभिराचार्यैः श्रङ्गीभूतो रसः, भावः, रसाभासश्च क्रमशः रसवत् प्रेयस्वत्, ऊर्जस्वी, समाहितोऽलङ्कारः कथितः । एभिरालङ्कारिकैराचार्यैः गुणस्वरूपमप्यलङ्काररूपेण स्पष्टतस्तु नैव प्रोक्तस्तथापि दण्डिकथनानुसारेण प्रतीयते यत् - ते माधुर्यादि दसगुणान् साधारणालङ्कारान् विवक्षन्त इति । आलङ्कारिकाचार्या यद्यपि ध्वनिमलङ्कारशब्दैर्न क्वचिदपि व्यवह्नितवन्तस्तथापि रूपकोत्प्रेक्षा - प्रतिवस्तूपमापर्यायोक्ति-संकराद्यलङ्काराणां लक्षणैरुदाहरणैर्वा किमप्यस्मिन् विषये विशेषेण ध्वन्यते सूच्यते वेति विज्ञेयम् । आचार्यदण्डी नाट्यशास्त्रसम्बद्धान् विषयानपि अलङ्कार साहित्य - १५ साहित्यरत्नमञ्जूषा - २२५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy