SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ नगणौ गुरुश्चैकः स्युः तथा दशभिः द्वादशभिश्चाक्षरैः विरामो भवेत् तत्र 'भद्रक' नाम वृत्तं भवति । तस्योदाहरणं यथाभद्रकगीतिभिः सकृदपि स्तुवन्ति भव ये भवन्तमनघं , भक्तिपरावनम्रशिरसः प्रणम्य तव पादयोः सुकृतिनः । ते परमेश्वरस्य पदवीमवाप्य सुखमाप्नुवन्ति विपुलम् , मर्त्य भुवं स्पृशन्ति न पुनर्मनोहरमुराङ्गनावृत्ताः ॥१॥ अथवा मत्कृतिः श्रीजिनशासने जयति शाश्वतः प्रखरभानुसद्गुणनिधिः , आगमशास्त्रसारसरिताप्रवाहपूतमानसो विजयताम् । शान्त-पवित्र-चरित्रयुक्तः सदा सकलशिष्यवन्दितपादौ , सद्ज्ञानसागरोऽयं गुरुवर्यश्रीविजयनेमिसूरि जयताम् ॥१॥ - भगणः रगणः | गणः| रगणः |गणः| रगणः | नगरगः کي भद्रक | sis | | SIS वृत्तम् SIS श्रीजिन शासने जयति | शाश्वतः | प्रखर| भानुसद् | गुणनि | धिः साहित्यरत्नमञ्जूषा-७२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy