SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयः परिच्छेदः ॥ कवित्वसंप्राप्तिरिति पूर्व कथिता एव । तदनु तत्र "कवेः कीदृशी शिक्षा ?" इति जिज्ञासायां प्रोक्त यत् "समुपलब्धविलक्षणरसयुक्तकाव्यगिरः कवयितुः शिक्षा कथ्यते ।" अतः काव्येषु साहित्यशिक्षायां कवित्वधारणाशिक्षायां प्रथमतः छन्दोज्ञानमावश्यकमिति । छन्दोलक्षणमाह .. यत्र रचनायामक्षराणां मात्राणां यतीनां च विशेषनियमो भवेद् तत्र 'छन्दः' जायते । अक्षरविचारः छन्दशास्त्रे अर्द्धमात्रिककारणेन व्यञ्जनानां पृथगणना नास्ति, किन्तु स्वराणां संख्या एव अक्षराणां संख्या मन्यते । स्वयं राजन्ते शोभन्ते इति स्वराः । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनमिति । साहित्यरत्नमञ्जूषा-१६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy