SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीकुमारविहारशतकम् છે. કટી ઉપર છરી બાંધેલી છે અને તે મૃગને મારવાને જતો એક પુતળીની પાસે રહેલો છે. ૧૧૩ ૧૨૬ વિશેષાર્થ જે અતિ સુંદર પદાર્થ હોય તેને કોઈની નજર ન લાગે તેને માટે તેની પાસે કોઈ કદરૂપ પદાર્થ રાખવો જોઈએ, એવા ઈરાદાથી તે ચૈત્યની ચિત્રશાલાની નજીક એક ભીલ્લનું પુતળું ઉભું કરેલું છે, તેનું વર્ણન કવિએ આ શ્લોકથી આપેલું છે. ૧૧૩ कर्पूरागरुकल्पमानविविधस्नात्रं भ्रमत्कामिनीसंघट्टत्रुटितार्द्धहाररभसभ्रश्यन्नितंबांबरम् । वक्षः पीडनलभ्यमानसरणि ज्येष्ठानुषंगत्रपाताम्यत्पौरकुलांगनं नववधूसंप्रार्थ्यमानात्मजम् ॥१९४॥ खेलन्मंगलगीति दीव्यदमरीसार्थं पठन्मागधं नृत्यत्पौरपुरंध्रि याचकशतव्यातीर्यमाणांगदम् । स्नात्रांबुग्रहणोच्छलत्पटुचटुव्याहारमुच्चैर्ध्वनन् नानानाटकमर्दनं प्रतिकलं यद्वर्त्तते सर्वतः ॥ ११५ ॥ ॥ युग्मम् ॥ - १ A ... - अवचूर्णि :- कर्पूरागरुकल्पमानविविधस्नात्रं भ्रमत्कामिनीसंघट्टत्रुटितार्द्धहाररभसभ्रश्यन्नितंबांबरं वक्षः पीडनलभ्यभानसरणि ज्येष्ठानुषंगत्रपाताम्यत्पौरकुलांगनं नववधूसंप्रार्थ्यमानात्मजं खेलन्मंगलगीति दीव्यदमरीसार्थं पठन्मागधं नृत्यत्पौरपुरंध्रि याचकशतव्यातीर्यमाणांगदं स्नात्रांबुग्रहणोच्छलत्पटुचटुव्याहारं ऊच्चैर्ध्वनन्नानानाटकमर्दलं प्रतिकलं यच्चैत्यं सर्वतः वर्त्तते । वक्षो हृदयं तस्य पीडनं दलनं तेन लभ्यमाना सरणिः मार्गो यस्मिन् तत् । कर्पूरागरुभ्यां मिश्रितं यत् पानीयं तेन कल्पमानं क्रियमाणं स्नात्रं यस्मिन् । अर्द्धहारश्चतुःषष्टिसरो' हारः ॥११४ - ११५ ॥ सरिकः ।
SR No.023186
Book TitleKumarvihar Shatakam
Original Sutra AuthorN/A
AuthorRamchandragani, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2003
Total Pages176
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy