SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ अञा एव ञा इति अञञा अज्ञानिकुर्कुरा इत्यर्थस्तत्र औरिव यः स अञञञ = अज्ञानिकुर्कुरकरी | ञञञि: - ञ: = मुनयः जो मुनौ ← [१९] इत्येकाक्षरीयप्रथमकाण्डः परमानन्दनन्दनगुम्फितः, ञः = कलापः ञः शब्दः स्यादले विपत्तौ च दावाग्नौ चापि गते उपलेपकलापसीमासु ← [ २५ ] इत्यजिरादिएकाक्षरीनाममालाऽज्ञातभणिता, ञिः = नाथ : → चञ्चले ञः स्यान्निर्माणे (ञिर्नाथे) ← [ ४२ ] इत्येकाक्षरनाममालिका विश्वशम्भुप्रोक्ता, जनां ञ इति ञञस्तस्य ञिरिति ञञञि: = साधुसमूहस्वामी । अथवा अमुमेवाशयं श्लेषपूर्वकमाह, ‘ञ - ञञि: ' इति श्लेषः कृत्य: । ञञি: ञ = मुनयः ञ मुनौ ← [१९] इति पूर्वोक्तपरमानन्दनन्दनवचनाद्, ञिः = सम्राड् ञिः सम्राड् ← [ ४३ ] इति पूर्वोक्तसौभरिवचनात्, ञनां ञिरिति ञञिः = साधुसम्राट् । ञ = सिद्धः शुभो वा सिद्धो झान्तः सर्वेश्वरः शुभः, दुर्मुखश्चानुनासश्च वामाङ्गुल्यग्रगश्च ञः ← [२८] इति प्रकारान्तरवर्णनिघण्टुः भूतडामरतन्त्रोक्तः, पूर्वञकारस्य चासावर्थ: ञश्चासौ ञञिश्चेति ञ ञञिः = शुभ-साधुसम्राट् । ञश्चासावञञञश्चेति ञ-ऽञञञौः, ञ-ऽञञञौश्चासौ ञञञिश्चेति ञ-ऽञञञौ-ञञञि: = सुखदा - ऽज्ञानिकुर्कुरकरि - साधुसमूहस्वामी, तम् । पुनः कीदृशम् ? ञ्ञम् ञः = हंसः ञं ञूनि (रि) ति प्रतापे च हंसके ← [५२] इति पूर्वोक्तामात्यमाधवोक्तेः, ञः = आत्मा → ञकारो विषयात्मनि ← [ १६ ] इत्यभिधानादि - एकाक्षरीनाममालाऽज्ञातनिर्मिता, जूवद् ञो यस्य स ञ्ञः = हंसात्मा हंसवन्निर्मलात्मेत्यर्थः, कर्ममलरहितत्वात्, तम् । पुनः कीदृशम् ? ञञा-ऽञाञम् । ञञ: ← ञ: = अग्नि: ञः श्वाग्निः ← [ ४२ ] इत्येकाक्षरनाममाला सौभरिप्ररूपिता, ञम् = द्युतिः कान्तिरित्यर्थः जं तु स्याद् द्युतिपद्मयोः ← [५२] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्रणीता, ञ इव ञं यस्य स ञञ: = कृशानुकान्तिः प्रदीप्यमानत्वाद् । जा जरा ← [ ४२ ] इत्येकाक्षरनाममाला जो व्यूहे ... क्लीबे तु भयपद्मयो: ← [२९/ ३०] इति पूर्वोक्तेरुगपदण्डाधिनाथोक्तेः, न विद्यते जाया जं यस्य स अञाञ: अञाञम् ← ञ = जरा सौभरिरचिता, ञम् = भयम् [ञ: ] अर्हत्स्तुतिः ३९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy