SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८६ अन्वय :- गुर्वाज्ञा अस्ति इति वज्रः अपि निषद्यायाम् उपाविशत् साधवः च आचार्यस्य इव तस्य विनयम् अकार्षुः । समास :- (१) गुर्वाज्ञा - गुरोः आज्ञा इति गुर्वाज्ञा । (ष.त.पु.) सर्वेषामपिं साधूनामानुपूर्व्या परिस्फुटान् । संक्रान्त्या वज्रलेपाभान्, वज्रोऽप्यालापर्कान्ददौं ॥१८६॥ अन्वय :- वज्रः अपि सर्वेषाम् अपि साधूनां संक्रान्त्या आनुपूर्व्या परिस्फुटान् वज्रलेपाभान् आलापकान् ददौ । समास :- (१) आनुपूर्व्या - (A) पूर्वस्यानुक्रमेण इति अनुपूर्वम् । (अव्य.भा.) (B) अनुपूर्वस्य भावः कर्म वा आनुपूर्वी, तया आनुपूर्व्या । (तद्धित) अ(अण्) + ई(ङी)। (२) वज्रलेपाभान् - (A) वज्रस्य लेपः इति वज्रलेपः । (ष.त.पु.) (B) वज्रलेपेन आभाः इति वज्रलेपाभाः, तान् वज्रलेपाभान् । (तृ.त.पु.) ये अल्पमेधसस्तेऽपि, साधवोऽध्येतुमागमन् । उपचक्रमि, वज्रादादायाय वाचनाम् ॥१८७॥ अन्वय :- ये अल्पमेधसः ते साधवः अपि आगमन् वज्राद् वाचनाम् आदाय आदाय अध्येतुम् उपचक्रमिरे । समास :- (१) अल्पमेधसः - अल्पा मेधा येषां ते इति __ अल्पमेधसः । (समा.ब.वी.) अमोघवाचनो वजों, बभूवातिजडेज़पि । तन्नव्यमद्भुतं दृष्ट्वा , गर्छ: सर्वो विसिष्मिय ॥१८॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy