SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ૨૭ अन्वय :- अम्बुजात् अम्बुजं हंसः इव सौभाग्यनिधानभूः सः शय्यातरपुरन्ध्रीणाम् अङ्काद् अङ्कं सञ्चचार । समास :- (१) शय्यातरपुरन्ध्रीणाम् – (A) शय्यातरा:-पूर्ववत् । (B) शय्यातराणां पुरन्ध्रयः इति शय्यातरपुरन्ध्रयः, तासां शय्यातरपुरन्ध्रीणाम् । (ष.त.पु.) (२) सौभाग्यनिधानभूः - (A) शोभनं भगम् इति सुभगम् । (सु.पू.क.) (B) सुभगस्य भावः सौभाग्यम् । (तद्धित) (C) सौभाग्यस्य निधानम् इति सौभाग्यनिधानम् । (ष.त.पु.) (D) सौभाग्यनिधानस्य भूः इति सौभाग्यनिधानभूः । (ष.त.पु.) (३) अम्बुजम् – अम्बुनि जातम् इति अम्बुजम्, तद् अम्बुजम् । (उप.त.पु.) (४) अम्बुजात् - अम्बुजम्-पूर्ववत्, तस्मात् अम्बुजात् । (उप.त.पु.) उल्लापयन्त्यस्तं बालम्', मन्मनोल्लापपूर्वकम् । शय्यातरकुटुम्बिन्यो, हर्षवातूलतां ययुः ॥५८॥ अन्वय :- तं बालं मन्मनोल्लापपूर्वकम् उल्लापयन्त्यः शय्यातर कुटुम्बिन्यः हर्षवातूलतां ययुः। समास :- (१) मन्मनोल्लापपूर्वकम् - (A) मन्मनः एव उल्लापः इति मन्मनोल्लापः । (अक. पू. क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy