SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ TEL (३) जिनबिम्बानि-जिनानां बिम्बानि इति जिनबिम्बानि । (ष.त.पु.) मार्हत्स्वारोपयन्त्वेते, छद्मनेत्यभिशङ्कितः । बौद्धैः पुष्पं निषिद्धं नः, केशवासकृतेऽपि हिँ॥३४७॥ अन्वय :- एते छद्मना अर्हत्सु मा आरोपयन्तु इति अभिशङ्कितैः बौद्धैः नः केशवासकृते अपि हि पुष्पं निषिद्धम् । समास :- (१) केशवासकृते- (A) केशानां वासः इति केशवासः । ___ (ष.त.पु) (B) केशवासस्य कृते इति केशवासकृते । (ष.त.पु.) किञ्चानिशं गणयताम् स्वामिन्नस्मार्कमङ्गुली । आगात्पर्युषणापर्वदिनं दिनमतल्लिका ॥३४८॥ अन्वय :- स्वामिन् ! किञ्च अनिशम् अङ्गुली: गणयताम् अस्माकं दिनमतल्लिका पर्युषणापर्वदिनम् आगात् । समास :- (१) पर्युषणापर्वदिनम् - (A) पर्युषणापर्व-पूर्ववत् । (B) पर्युषणापर्वणः दिनम् इति पर्युषणापर्वदिनम् । (ष.त.पु.) (२) दिनमतल्लिका - मतल्लिका च तद् दिनं च इति दिनमतल्लिका । (मयू.कर्म.) पर्वण्यप्यागतेऽमुष्मिन्वयं यतिवदर्हताम् । भावपूजां करिष्यामः, पुष्पसम्पत्तिवर्जिताः ॥३४९॥ अन्वय :- अमुष्मिन् पर्वणि आगते अपि पुष्पसम्पत्तिवर्जिताः वयं यतिवद् अर्हतां भावपूजां करिष्यामः ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy