________________
૧૪૯
(B) अल्प भोजनं कुर्वन्ति इत्येवंशीलाः इति अल्पभोजनकारिण:, तेषाम् अल्पभोजनकारिणाम् । (उप.त.पु.)
(३) ऊनोदरता – (A) ऊनं च तद् उदरं च इति ऊनोदरम् ।
-
(वि.पू.क.)
(B) ऊनोदरस्य भावः इति ऊनोदरता । (तद्धित)
संवव्रिरें' सत्रशाला, गृहस्थैरीश्वरैरपि । सर्वत्रार्भूदंविरलरुलद्रोलाकुलैर्व भूः ॥३१४॥
अन्वय :- इश्वरैः गृहस्थैः अपि सत्रशालाः संवव्रिरे सर्वत्र अविर - लरुलद्रोलाकुला एव भूः अभूद् ।
"अविरलं - निरन्तरम्" । निबिडं तु निरन्तरम् ॥१४४६ ॥ निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् । गाढमविरलं च । इत्यभिधाने । (१४४७)... । रोलः - दीनः ।
समास :- (१) सत्रशाला:- सत्रस्य शाला: इति सत्रशालाः ।
(ष. त.पु.)
(२) गृहस्थै:- गृहस्थाः पूर्ववत्, तैः गृहस्थैः ।
(उप.त.पु.)
(३) अविरलरुलद्रोलाकुला - (A) अविरलं रुलन्तः इति अविरलरुलन्तः । (द्वित. पु.)
(B) अविरलरुलन्तश्चामी रोलाश्च इति अविरलरुद्रोला : (वि.पू.क.)
(C) अविरलरुलद्रोलैः आकुला इति अविरलरुलद्रोलाकुला । (तृ.त. पु.)