________________
૧૨૨
सुगन्धिना यक्षकर्दमेन अचर्चयत् ।
समास :- (१) महीनाथ: - मह्या: नाथः इति महीनाथ: । (ष.त.पु.) (२) वज्रर्षे: पूर्ववत् ।
(३) सुगन्धिना - शोभनः गन्धः यस्मिन् सः इति सुगन्धि:, तेन सुगन्धिना । (अव्य. ब. व्री.)
तर्तश्च भगवान्वज्रः, सुधामधुरया गिरा । चकार' देशनां' मोहध्वान्तध्वंसैकदीपिकाम् ॥२६३॥ अन्वय :- तत: च भगवान् वज्रः सुधामधुरया गिरा मोहध्वान्तध्वंसैकदीपिकां देशनां चकार ।
समास :- (१) सुधामधुरया
सुधा इव मधुरा इति सुधामधुरा, तया सुधामधुरया । (उप.कर्म.)
(२) मोहध्वान्तध्वंसैकदीपिकाम् – (A) मोह एव ध्वान्तम् इति मोहध्वान्तम् । (अव.पू.क.)
(B) मोहध्वान्तस्य ध्वंसः इति मोहध्वान्तध्वंसः । (ष. त.पु.)
(C) एका चासौ दीपिका च इति एकदीपिका । (वि.पू.क.)
(D) मोहध्वान्तध्वंसे एकदीपिका इव इति मोहध्वान्तध्वंसैकदीपिका, तां मोहध्वान्तध्वंसैकदीपिकाम् । ( स.त.पु.)
क्षीरास्त्रवलब्धिमतेः, श्रीवज्रस्वामिनंस्तयां । धर्मदेशनयाँ राजा, हृतचित्तोऽभवत्तराम् ॥२६४॥