________________
૧૨૧
(३) किरीटरत्नांशुजलैः - (A) किरीटस्य रत्नानि इति
किरीटरत्नानि । (ष.त.पु.) (B) किरीटरत्नानाम् अंशवः इति किरीटरत्नां
शवः । (ष.त.पु) (C) किरीटरत्नांशवः एव जलानि इति किरीट
रत्नांशुजलानि, तैः किरीटरत्नांशुजलैः ।
(अव.पू.क.) (४) तत्पादौ - तस्य पादौ इति तत्पादौ तौ तत्पादौ ।
(ष.त.पु.) सुनन्दासूनुराचार्योऽप्युद्याने समवासरत् । आश्रित्य सपरीवारस्तरु च्छायाप्रतिश्रयम् ॥२६१॥ अन्वय :- सपरीवारः सुनन्दासूनुः आचार्यः अपि तरुच्छायाप्रति
श्रयम् आश्रित्य उद्याने समवासरत् । समास :- (१) सुनन्दासूनुः - सुनन्दायाः सूनुः इति सुनन्दासूनुः ।
(ष.त.पु.) (२) सपरीवारः - पूर्ववत् । (३) तरुच्छायाप्रतिश्रयम् - (A) तरोः छाया इति तरु
च्छाया । (ष.त.पु.) (B) तरुच्छाया एव प्रतिश्रयः इति तरुच्छायाप्रति
श्रयः, तं तरुच्छायाप्रतिश्रयम् । (अव.पू.क.) महीनाथोऽपि वज्रनषद्यायां निषेदुषः । पादावंचर्चयाक्षकर्दमेनं सुगन्धिना ॥२६२॥ अन्वय :- महीनाथः अपि निषद्यायां निषेटुषः वज्रर्षेः पादौ