________________
૧૧૪
(B) श्रीयुक्त: वज्रः इति श्रीवज्रः, तस्य श्रीवज्रस्य । (म.प.लो.क.)
(४) महामुने: महामुनिः- पूर्ववत्, तस्य महामुनेः । व्रतिन्यैस्तस्तुं वज्रस्यें, चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमों, गुरूणां हि गुणस्तर्वः ॥ २४५ ॥
अन्वय :- ताः तु व्रतिन्यः वज्रस्य गुणसंस्तवं चक्रिरे गुरूणां ही गुणस्तवः स्वाध्यायावश्यकसम: ( अस्ति) ।
समास :- (१) गुणसंस्तवम् गुणानां संस्तवः इति गुणसंस्तव:, तं
गुणसंस्तवम् । (ष. त.पु.)
(२) स्वाध्यायावश्यकसम: - (A) स्वाध्याय: - पूर्ववत् । स्वाध्यायश्च आवश्यकानि च इति स्वाध्यायावश्यकानि । (इ.द्व.)*
(B) स्वाध्यायावश्यकैः समः इति स्वाध्यायावश्यकसमः । (तृ.त.पु.)
(३) गुणस्तव: - गुणानां स्तवः इति गुणस्तव: । (ष.त.पु.) तां तां वज्रस्य सौभाग्यकथामाकर्ण्य' रुक्मिणी " वज्रमैव पतीयन्ती, प्रत्यज्ञासीदिदं चं सां ॥ २४६ ॥
1
-
अन्वय :- वज्रस्य तां तां सौभाग्यकथाम् आकर्ण्य वज्रम् एव पतीयन्ती सा च रुक्मिणी इदं प्रत्यज्ञासीद् ।
समास :- (१) सौभाग्यकथाम् – (A) सौभाग्यम् - पूर्ववत् ।
-