SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ૧૧૪ (B) श्रीयुक्त: वज्रः इति श्रीवज्रः, तस्य श्रीवज्रस्य । (म.प.लो.क.) (४) महामुने: महामुनिः- पूर्ववत्, तस्य महामुनेः । व्रतिन्यैस्तस्तुं वज्रस्यें, चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमों, गुरूणां हि गुणस्तर्वः ॥ २४५ ॥ अन्वय :- ताः तु व्रतिन्यः वज्रस्य गुणसंस्तवं चक्रिरे गुरूणां ही गुणस्तवः स्वाध्यायावश्यकसम: ( अस्ति) । समास :- (१) गुणसंस्तवम् गुणानां संस्तवः इति गुणसंस्तव:, तं गुणसंस्तवम् । (ष. त.पु.) (२) स्वाध्यायावश्यकसम: - (A) स्वाध्याय: - पूर्ववत् । स्वाध्यायश्च आवश्यकानि च इति स्वाध्यायावश्यकानि । (इ.द्व.)* (B) स्वाध्यायावश्यकैः समः इति स्वाध्यायावश्यकसमः । (तृ.त.पु.) (३) गुणस्तव: - गुणानां स्तवः इति गुणस्तव: । (ष.त.पु.) तां तां वज्रस्य सौभाग्यकथामाकर्ण्य' रुक्मिणी " वज्रमैव पतीयन्ती, प्रत्यज्ञासीदिदं चं सां ॥ २४६ ॥ 1 - अन्वय :- वज्रस्य तां तां सौभाग्यकथाम् आकर्ण्य वज्रम् एव पतीयन्ती सा च रुक्मिणी इदं प्रत्यज्ञासीद् । समास :- (१) सौभाग्यकथाम् – (A) सौभाग्यम् - पूर्ववत् । -
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy