SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सु० प० २० ना पांचमा भागना श्लोकोनी अकारादि-अनुक्रमणिका. पृष्ठ पृष्ठ अद्य छिन्ना मोहपाशाः १०१ अपारघोरसंसार- ५६ अद्य नष्टो महाबन्धः १०० अप्रसन्नात् कथं प्राप्यं ११४ अद्य प्रक्षालितं गात्रं ९८ अभितरमज्झबहिं १८ अद्य मिथ्याऽन्धकारस्य १०० अममो निष्कषायश्च १२ अद्य मे कर्मणां जालं १०० अरिष्टनेमिस्तु नेमिः ६ अद्य मे सफलं गानं ९९ अर्हत्सिद्धसाधुधर्मान् १११ अद्य मे सफलं जन्म, अद्य ९८ अर्हन् जिनः पारगतः १ अद्य मे सफलं जन्म,प्रशस्तं९९ अर्हन्तो भगवन्त इन्द्र- ६९ अद्य मे सफलं देह- -९८ अवन्तु भवतो भवात् ६२ अद्याभवत् सफलता ९६ अवमसंतमसं ततमानयत् २७ अद्याहं सुकृतीभूतः अशेषकर्मांशतमःसमूह-८९ अनध्ययनविद्वांसः अशोकवृक्षः सुरपुष्पवृष्टिः १८ अनन्तवीर्यसंभार ! ५७ अशोका मानवी चण्डा ९ अनादिनिधनाऽदीना २४ अष्टषष्टिषु तीर्थेषु ३४ अनुग्राहकश्चेद् भवानस्ति ३५ आमेय्यां गणभृद्विमान- २० अन्यथा शरणं नास्ति ११० आचारांङ्गसूत्रकृतं २५ अपक्षपातेन परीक्षमाणा ४६ । आयुर्गलत्याशु न पापबुद्धिः५४
SR No.023178
Book TitleSubhashit Padya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages210
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy