________________
888888
जिन - पूजा - विधि (१४)
પૂજા વિધિ
पूजकः स्यादथो पूर्वमुखो वाप्युत्तरामुखः । दक्षिणादिदिशो वर्ज्या विदिग्वर्जनमेव च ॥ १ ॥ विवेकविलास, प्रथमोल्लास, श्लो० ८७.
પૂજા કરનાર પુરુષે પૂર્વ અથવા ઉત્તર દિશા તરફ મુખ अरीने थून रवी; दृक्षिण, पश्चिम, अग्नि, नैऋत्य, वायव्य અને ઇશાન્ય એ છ દિશા પૂજામાં અવશ્ય વવી. ૧.
बिन चून
मनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितेः ।
॥ २ ॥
शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे श्राद्धविधि, पृ०, ५०, श्लो० ० १.
भन, वाणी, छाया, वस्त्र, पृथ्वी, पूननो सामान रखने પૂજાની સ્થિતિ સ્થિરતા; શ્રીઅરિહંત પ્રભુની પૂજાના સમયે આ સાત પ્રકારની શુદ્ધિ કરવી જોઇએ. ૨.
शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत्
योगशास्त्र, प्रकाश ३,
॥ ३ ॥ श्लो० १२२.