SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ४८ मनस्याहादिनी सेव्या २४१ | ममत्वाजायते लोभः ३२७ मनस्थी म्रियते कामम् ११८३ | ममाहमिति चेष यावद् ११०, मनःकपिरयं विश्व- १५७ ૨૫૧ मनःक्षपाचरो प्राम्यन् १५८ | मयि भक्तो जनः सर्वः १११ मनःप्रसादः सौम्यत्वम् ४३४ मयूरगजहंसाश्व- १२६२ मनःशुद्धिश्च सम्यक्त्वे 363 मरणं प्रकृतिः शरीरिणाम् ४५४ मनःशुद्धिमबिधाणा ६६४ | मतव्यं कातरेणापि १३५४ मनीषिणः सन्ति न ८२६ | मर्मस्पृङ्ममेवाचा कथितपरमनुष्येभ्यो वरो मत्स्यः ११७८ गुणः ८२६ मनोयोगो बलीयांश्च १५४ मलं स्वर्णगतं वह्निः ४३१ मनोवचःकायवशादुपागतः ७६९ मलयाचलगन्धेन ૧૧૪૧ मनीषाकायकर्माणि ७५५ महातमपि दानानाम् ૨૫ मनोवाक्काययोगेषु ८७८ महाक्रोधो महामानः ५०७ मनो विशुद्धं पुरुषस्य तीर्थम् १२८ महाशानं भवेद्यस्य मनोलयानास्ति परो हि योगः महानदीप्रतरणम् ૧૪૧૨ महानिशायां प्रकृते मनो हि जगतां कर्त ९५४ | महानुभावसंसर्गः मनो हि सर्वभूतानाम् ५८ .........गङ्गा ......... ११३६ मन्त्रवादी कलायुकः ८०८ महानुभावसंसर्गः मन्त्राणां परमेष्ठिमन्त्रमहिमा १३८४ ........ ......... ११३६ मन्त्रिणां भिन्नसन्धाने १२४४ | महारम्भासयता: सततममितैः मन्दिराद्विमुखो यस्य २०७ मन्मनत्वं काहलस्वम् महाव्रतधरा धोराः ५१७ मन्ये यथाऽध्रपटलमिदमप्रे१४३० महो रम्या शय्या ૫૪૭, ममकाराहकारो 3०५ मांसभक्षयिताऽमुत्र ૪૧ ममत्वमात्रेण मनःप्रसादसुखम् । मांसमिश्रं सुरामिश्रम् १०१२ १२३४ ] मांसादनाजनानां हि ४४ ५०६ ७४२ ३५२ ૬૫૧
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy