SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ४८ ६७३ १४. १34 भूगांसोऽपि हि पाप्मानः ७१६ | मणिना बळयं पलयेन भूवने हि परं ज्ञानम् मणिः १०५५ भूशय्या भैक्षमशनम् २४२ मणिबन्धात पितुलेखा १२६१ भूषणोद्यानवाप्यादौ ३२८ मत्तेभकुम्भदलने मैक्षेण वर्तयेमित्यम् ५० मदनोऽस्ति महान्याधिः १०६ मोगा न भुक्ता षयमेव मदिरापानमात्रेण १४७ भुक्ताः १४६ मदिरामदमत्तोऽपि १२३२ भोगार्थमेतद् भविना शरारम्। ८५ मधं द्विधा समादिष्टम् १३३ भोगे रोगभयं कुले 33४ | मद्यपस्य शवस्येव भोगोपभोगयोः संख्या १२३ | मद्यपानरसे मनः १३८ भोजनानन्तरं याच्यम् १०५३ मधमत्तो न जानाति मोजनानन्तरं वामकटिस्थः१०५३ मचं मांसं नवनीतम् १२१ | मधासकिन्छमवादः परतो ८३२ भोश्चेत् सुखेप्सा जगतीह | मचे मांले च मधुनि १३४ विद्यते ११४३ मधुकरगणभूतं त्यक्त्वा ११०४ माम्यत्यूप्रमुखः क्षमो नम- मधुनोऽपि हि माधुर्यम् १४४ यितुम् २५२ मद्यपाने कृते क्रोधः १४५ भ्रूभङ्गभङ्गुरमुखो विकराल- मधुपाने मतिभ्रंशः १३५ रूपः २३२ मधुमांसत्रियो नित्यम् ૧૫૪ मक्षिकामुखनिष्ठयूतं मध्ये स्वां कृशतां कुरा- १०१ जन्तघातोद्भवम् १४७ | मध्यस्यतः कृपा नास्ति १४८ मक्षिकामुखनिष्ठयुतं मन एष मनुष्याणाम् १५४ जन्तुलनक्षयोद्भवम् १४७ | मनसश्चेन्द्रियाणां च १७ मक्षिका व्रणमिच्छन्ति ११४७ | मनसा चिन्तितं कार्यम् १२८६ मक्षिका: चटका: काकाः १४२४ | मनसाऽपि परेषां यः १०१ मजत्यशः किलाहाने १८८ | मनसि वचसि काये मश्चकं शुक्लवलं व ५५४ | मनस्तत्र बचस्तत्र ३०८ मणाविष प्रतिच्छाया ५०१ | मनस्यन्यद बबरयन्यत् ३७५
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy