SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 30 ५१७ ૫૭૩ दानमौचित्यविज्ञानम् १२२० | दिव्यात्कामरतिसुखात् ७४ दानं पूजा तपश्चैव १९. | दिव्यौदारिककामानाम् ७४ दानं प्रजापरित्राणम् ८3१ दीक्षा गृहीता दिनमेकमेव ७०२ दानशीलतपःसंपदद्भवेन ४३८ दीनदुःस्थितदारिद्र्यप्राप्तानाम् ४४७ दानशीलतपोभावैः ३७० दीनेष्वार्तेपु भीतेपु ४७ दानानि शोलानि तपांसि दीनोद्धरणमद्रोहः ५९७ पूजा ४०० / दीपिका खल्वनिर्वाणा १९१ दाने तपसि शौर्ये च १०८५ | दीपोत्सवदिने भौमवारः १२५० दानेन तुल्यो निधिरस्ति । | दीपो भक्षयते ध्वान्तम् १.०५१ नान्यः १३८५ | दीपो यथा निर्वतिमभ्युपेतः१६ दानेन भूतानि वशोभवन्तिः ४२२/ दीपो यथाऽल्पोऽपि दानेन भोगा: सुलभा भवन्ति ४२४ दीयते म्रियमाणस्य ४८ दानेन लक्ष्मीविनयेन विद्या ८०७ | दीयमानं हि नापति १२२४ दानेन शत्रून् जयति ४२५ | दीर्घमायुर्यशश्चारु दाने शक्तिः श्रते भक्तिः ७४४ | दीर्घमायुः परं रूपम् दाने शीले तपस्येव ४४२ | दीर्घवैरमसूया च दायादाः स्पृहयन्ति १२३० | दीर्घदर्शी विशेषतः ८१ दागः परभवकारा बन्धुजनः ३२५ दीर्घायर्भव भण्यते यदि ८६१ दारयनाशन दानम् १२८० | दुरन्तमिथ्यात्वतमोदिवाकराः ३५६ दारपु किश्चित् स्वजनेषु किञ्चित् | दुरन्तविषयास्वाद- १०४ १०६९ दूरे विशाले जनजन्तुमुक्ते ११ दासत्यमेति वितनोति ३५५ दुर्गतिप्रपतजन्तुदिखते परिमाणं यत् १७८ दुर्गतिप्रापणे पक्षः दिनयामिन्यो सायं प्रातः २८८ दुर्जनः परिहर्तव्यः ८६८ दिवाकोतिप्रयोगे तु १०31 दुर्जनः प्रियवादो च दिवा पश्यति नो घूकः १०० दुर्जनेन समं सख्यम् दिवा यामचतुकेण १११८ | दुर्बलानामनाथानाम् ८२७ दिव्यं चूतरसं पीत्वा २५३ दुर्मिक्षोदयमनसङ्ग्रह परः ११७ ૫૯૩ ૧૨ ८१७ ૫૭૮ २२५ ८८८ ૧૧૪૫
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy