________________
૧૧૦૯
ददाति प्रतिगृह्णाति ददातु दानं बहुधा चतुविधम् ३७८ दधातु धर्म दशधा तु
पावनम् ३८१
૯૮
दधात्यादि धैर्यम् दधिदुग्धपरित्यागाद् दधिलाभाद् धनोत्पत्तिः १२७३
૧૯૬
૧૯૫
दन्तकाष्ठममावास्याम् दन्तत्वक् केशाङ्गुलिपर्व्व - १२५८ दन्तदाढर्याय तर्जन्या दन्तस्य निर्घर्षणकेन
१०२८
૨૯
राजन् ! १२८७
१०२७
૧૩૭૯
२८
૬૯૧
दन्तान्मौनपरस्तेन दन्तहीनः शिलाभक्षी दमो दया ध्यानमहिंसनं तपः ३८० दमो देव - गुरूपास्तिः दम्भपर्वतद्म्भोलिः दम्भेन व्रतमास्थाय दयां बिना देव - गुरुक्रमार्चा: २१ दयाऽङ्गना सदा सेव्या दयादमध्यान तपोव्रतादयः ३७८ दया दानं दमो देवपूजा दया - दानपरो नित्यम्
२६७
१७
८८३
૧૮ दया लज्जा क्षमा श्रद्धा ૯૮૫ दया समस्तभूतेषु ૮૬૯ दयाहीनं निष्फलं स्यात् १७ दयैव धर्मेषु गुणेषु दानम् १३८४
૧૨
૧૨૧
४२४
५७७
૧૨૧
1922
૪૧૧
૨૮૨
૧૩૮૨
दरिद्राणां च बन्धूनाम् १४33 दरिद्रान् भर कौन्तेय ! १३२२ दशदिगगमने यत्र दशभिर्भोजितैर्विप्रैः दशलक्षणानि धर्मस्य दशस्वपि कृता दिक्षु दस्योरन्यस्य काये त्र दाक्षिण्यं स्वजने या परजने १०१६ दाक्षिण्यलज्जे गुरुदेवपूजा १२१८ दातव्यमिति यद् दानम् दातारं कृपणं मन्ये दानं वित्तावृतं वाच: दानं सदा यच्छति मार्गणेभ्यः १७८ दानं सुपात्रे विशदं च शीलम् ५७८ दानं च विफलं नित्यम् ३१८ दानं चाध्ययनं चैव दानं तीर्थे दमस्तीर्थम् ७२८ दानं दरिद्रस्य प्रभांश्च शान्तिः १३८ दानं दहति दौर्गत्यम् दानं दुर्गतिवारणम् दानं धर्मपुरी विष्णुः दानमध्ययनं यज्ञः दानमध्ययनं वार्ता दानभिञ्ज्या तपः शौचं तीर्थ
૮૧૯
૧૪૧૨
૪૦૫
૪૧૩
૮૫૪
૮૬૩
वेदाः ४३५
दानभिज्या तपः शौचं
तीर्थसेवा ११३