SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ १७ ૧૩૭૯ कालातीतं तु यत् कुर्यात् १३५८ | कि जातैर्वहुभिः करोति ८७८ कालुज्यं जनयन् जडस्य ११५ किं ध्यानेन भवत्वशेष- ५१८ का विद्या कविता विना १.४०८ | कि नास्ति मरणं तस्मिन् ३४० काव्यं करोतु परिजल्पतु किमत्र विरसे सुखम् ३४५ संस्कृतं वा १०१८ किमशक्यं बुद्धिमताम् १४१४ काव्यं चेत् सरसं किमर्थम- किमिष्टमन्नं खरसूकराणाम् ८८२ मृतम् १४०६ किमिह परमसौख्यम् ११५८ काव्यशास्त्रविनोदेन १3५७ किं पौरुषं रश्नति येन ना न्। कासश्वासज्वराजोण- १०२८ १३८ किं विविक्तेन मौनेन ५५५ | किं वुद्धेन किमोशेन ६६3 किं व्रतेन तपोभिर्वा २६७ | कि भूषणं सुन्दरसुन्दरीणाम् किं शक्यं सुमतिमताऽपि तत्र कर्तुम् १३४५ | कीटोऽपि सुमनःसङ्गात् ११४१ किं हारैः किम् कङ्कणः १०१६ | कीत्तिश्रीव्यवहारसाधनतया किं करिष्यति पाण्डित्यम् ८८२ १२८७ किं करोति नरः प्राशः १२६ कुक्कुटर्टी बडवां क्रौंचाम् १२७३ कि कवेस्तस्य काव्येन ५४४ कुक्षि शाकेन पूर्येत ७० किं कषायकलुषं कुरुषे स्वम् २ १७ कुग्रामवासः कुजनस्य सेवा १२८ किं कि तैनं कृतं न कि कुग्रामवासः कुनरेन्द्रसेवा ११२५ विवपितम् १२०८ कुकुम कज्जलं कामः १००3 किं कुलेन विशालेन १२०७ कुठारमालिकां दृष्ट्वा ११४८ कि कोकिलस्य विरुतेन कुण्डले नाभिजानामि गते वसन्ते १३४२ कुतः कृतघ्नस्य यशः ८६ किं क्लिटेनेन्द्रियरोधेन १६८ कुतूहलाद् गीतनृत्त- १९८ किं गुणस्तस्य कर्तव्यम् ११८३ कुतूहलाम्नृत्यप्रेक्षाम् किश्चाखिलो विपाकोऽयम् १ 33 कुपात्रदानाच भवेदरिद्रः ४१२ किश्चित् परस्त्रं न हरेत् १३८५ कुपात्रेऽनर्थकृद विद्या ८१ कि चिन्तितेन बहुना १४१४ | कुम्भमीमान्तरेऽष्टम्याम् १३७२ ७७ १७१
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy