SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कषायसङ्गोन सहते वृत्तम् ७०० | कान्तारं न यथेतरः . ४३१ कषायान् शत्रवत् पश्येद २१७ | कान् पृच्छामः सुरा: स्वर्ग८४५ कषाया विषया योगाः ७५५ कामक्रोधादिभिस्तापैः ११८ कषायास्तनिहन्तन्याः २११ कामं क्रोधं भयं लोभम् २०८ कष्टोपार्जितमत्र वित्तम् ३४८ काम क्रोधं लाभं मोहम् १०७ कस्तूरी जायते कस्मात् १३७६ कामरागस्नेहरागो 3०८ करय वक्तव्यता नाऽस्ति १४०३ कामः क्रोधश्च लोभश्च २१३ कस्य स्याम्न स्खलितम् १०८५ कामः क्रोधस्तथा मोहः २१॥ कस्यादेशात् क्षपयति तमः११५५ कामः क्रोधस्तथा लोभी रागः कस्यापि चाग्रतो नैव ११२० कः कण्टकानां प्रकरोति तैक्षण्यम | कामः क्रोधस्तथा लोभी हर्षः।१२७ ७३२ | कामालाभाद्भयाक्रोधात् ५८ कः कालः कानि मित्राणि११०५ कामिनां कामिनीनां च १०८ काकः पक्षिपु चाण्डालः ११८६ कामी त्यजति सदवृत्तम् १०१ का कामधेनुरिह कश्चिन्तामणिः कामेन विजितो ब्रह्मा ८५ ७४३ कायवाङ्मनसा दुष्ट- १७६ काके शौचं द्यूतकारपुसत्यम् १४०, कारणात् प्रियतामेति काकैः सार्द्ध बसन् हंसः ११४४ ...............अर्थार्थी... १२१३ काचकामलदोषेण ३१७ कारणात् प्रियतामेति काचः काञ्चनसंसर्गात् ११३५ .............स्वार्थार्थी....११६२ काणी निमग्नविषमोनतरष्टिरकः कारयत्यकर्तारम् १७०८ ૧૦૯૯ कारुण्येन हता वधव्यसनिता कातराणां यथा धैर्यम् ७२ ८८४,१३१२ का तव काम्ता कस्ते पुत्रः ३४१ कार्य च कि ते परदोषदृष्ट्या 165 काऽत्र श्रीः श्रोणिबिम्बे ८3 कार्याय चलितः स्थानाद् १२५३ कान्ताऽधरसुधाऽऽस्वादाद्यनाम् कार्येण लोके निजधर्मगर्हणा१०२० ६८० कार्येषु मन्त्री करणेषु दासी कान्ता प्रीतिपरानुजः ७४८ | कालत्रयेऽपि यत्किश्चित् १०७२
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy