SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ૫૮ अभयपरिहारश्च ११:४ अमोघवचनः कल्प: ८३४ अमराणि न भक्ष्याणि १२७ अमोघा वासरे विद्युत् १३८१ अभयं सर्वसत्त्वेभ्यः २७ अयं लोकः परलोकः ७०. अभयं सर्वभूतेभ्यः २६ अयं निजः परो वेति ८१७ अभावे दन्तकाष्ठस्य १०२८ अयममृतनिधानम् १३०६ अभावे बन्धहेतूनाम् ७८ अयमात्मैष विदुरूपः ८०२ अभूतोद्भावनं चाद्यम् अयमात्मैव संसारः ૮૧ अभेद्यो वादिभिजैनः ૫૯૫ अयापोतो नीर तरति 31. अभोज्यं प्राहुराहारम् १२५ अरण्यं सार - ૨ ૫૮ अभ्यक्तस्नाताशितभूषित।०33 अरण्यजं तरोः पुष्पम् २४६ अभ्यस्तैः किमु पुस्तकैः १५७ अरेखं बहरेखं वा २६१ अभ्यासाद्धार्यते विद्या १२८८ अर्केऽर्धास्तमिते १३५८ अभ्यासी वाहने शास्त्रे ८३७ अर्जनोयं कलावद्भिः ५८५,१११० अर्थ एवं ध्रुवं सर्व- १२१५ अभ्यासेन क्रियाः सर्वाः १२४४ अर्थप्रार्थनशङ्कया न १३२२ अभ्युत्थानमुपागते गृहपतो; अभ्युत्थानादियोगश्च ५२१ अर्थस्य मूलं प्रयवाक क्षमा च १४१२ अग्रच्छाया तृणादग्निः १०८८ अर्थस्योपाजने दुःखम् ११२४ अमन्त्रमशरं नास्ति १२.५ अर्थस्योपार्जने यत्नः १२१२ अमन्दानम्रजनने __ ३२० अमराः किंकरायन्ते अर्थागमो नित्यमरोगिता च ૧૧૨૩ अमार्गे वर्तमानस्य अर्थातुराणां न गुरुर्न बन्धुः अमावास्थाममी च १४०२ अमूर्तश्चेतना भोगी .७८३ अर्थानामर्जने दुःखम् . १२२३ अमृतं कालकूट स्यात् ७५॥ अर्थार्थी जीवलोकोऽयम् १२१२ अमृतं शिशिरे वह्निः १३२७ अर्थो ज्ञानान्वितः ७७१ अमेध्यमध्ये कोटस्थ ७ | अर्थो नराणां पतिरगनानाम् अमेध्यसम्भवं नाचात् १०५० | १०७७ 13
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy