SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ अन्धे तमसि मज्जाम: अनं वै प्राणिनां प्राणाः अन्नदः सुखितो नित्यम् अन्नदानात् परं नास्ति ૩૬૮ अन्नदानैः पयोदानैः अन्यदेव भवेद्वासः अन्यद् वपुरिदं जीवात् अन्यस्य तापनाद्यर्थ अन्यान्यपि च ख्यातानि १७/ अन्याय वित्तेन कृतोऽपि धर्म १२४० अन्याया र्जित वित्तवत् अन्यायि देवपाखण्डि अन्यायोपान्तवित्तस्य १०२ ૧૨૩૯ १२.० अन्यायोपार्जितं द्रव्यम् १२३८ अभ्यायोपाजितैर्वितैर्यत् १२४० १३२८ ૩૧ १०४६ ४१७ ૪૧૯ ८८५ १०२३ ૪૬ अपराय समोत्सुक्यरहितम् ८०१ अपहारो हयवारणयानासन १२७४ ૧૪૩૪ ૧૪૫૪ ૪૨૯ अपायबहुलं पापम् अपारे व्यसनाम्भोधौ ५७३ अपारे संसारे कथमपि ८६५ अपार्थलाभा कलकण्ठता तब ૧૧૧૩ अपात्रे पात्रमित्युक्ते अपात्रे रमते नारी अपालयित्वा सहकारपादपम् अपास्ता शेषदोषाणाम् अपि तापससङ्गत्या अपुत्रस्य गतिर्नास्ति अपुत्रस्य गृहं शून्य म् अपूज्या यत्र पूज्यन्ते पूज्यानां व ૪૩૦ ४४७ ૪૦૦ ८७७ ૧૩૧૨ ૫૧૧ अभ्यासक्ते जने स्नेहः अभ्येषामपि देवानाम् अम्यैस्तेनाजितं वित्तम् ४९४ अन्योऽन्यतस्वान्तर्भावात् ७७/ अपूज्या यत्र पूज्यन्ते पुण्यानां तु ૧૧૯૧ ७३१ अन्योऽन्यं भवचक्रे याताः अपूर्वशान्त्यादिगुणैरनुत्तरम् २ अन्योपकारकरणम् ૧૧૬૦ अपैति तत्त्वं सदसत्वलक्षणम् ३७८ अभ्योऽहं स्वजनात्परिजगाव ४९५ अप्योषधकृते जग्धम् ૧૫૦ अपकारिणि कोपचेत् ૨૩૧ २४३ अपकारिषु मा पापम् अपदो दूरगामी व अप्राप्तकालं वचनम् ૧૦૭૪ अप्रार्थितानि दुःखानि १४२२ अवधूनामसौ बन्धुः ૧૭૪ अब्रह्मदशेषे न पयो न जाति: १३७८ ૧૧૬૨ अपमानं पुरस्कृत्य अपरत्वं बुद्धिसौख्ये ७७८ ૧૪૧૨ ૧૪૫૦
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy