SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ (१४९०) संपादितान्यनेकानि, तेन शास्त्राणि धीमता। कृतः प्राकृतशब्दानां, कोशोऽपूर्वश्व विश्रुतः॥२०॥ (युग्मम्) अनुजस्तु गुरोः पार्श्वे, दीक्षा भागवतीं श्रयन् । गुरुणा कृतया ख्यातो, विशालविजयाख्यया ।। २१ । गुरोः प्रसादतस्तेनालोड्य शास्त्राम्बुधि ततः । साराणि सूक्तरत्नान्यादाय ग्रन्थः कृतो ह्ययम् ॥२२॥ मनसा सावधानेन, कृतेऽत्र ग्रन्थकर्मणि । काश्चन रखलना याः स्युस्ता मे क्षाम्यन्तु सज्जनाः ।। २३ ।। . .. . . - - . -. समाप्तोऽयं सुभाषित-पद्य-रत्नाकरनामा ग्रन्थः -.
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy