________________
सात व्यसन (११९)
સાત વ્યસનનાં નામ:– द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं नयन्ति ॥१॥
विक्रमरित्र, भाग २, श्लो० १३२६. गा२, मांस, महिस, वेश्या, शि४२, यो भने પરસ્ત્રીસેવનઃ આ સાત વ્યસને લોકને વિષે છે. તે દરેક વ્યસન પ્રાણીને અત્યંત ઘેર નરકમાં લઈ જનારાં છે. ૧.
द्यूतं मांसं सुरा वेश्या, पापर्धिश्चौरिका तथा । परस्त्रीगमनं चेति, सप्तैव व्यसनानि हि ॥ २ ॥
सप्तव्यसनकथासमुच्चय (सोमप्रभसूरि ). ॥२, मांस, महिरा, वेश्या, शि२, योरी भने પરદારાગમન આ સાતે વ્યસને (કહ્યાં) છે. ૨. કયા વ્યસનથી કોને નુકસાન થયું –
द्यूताद् राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवा मद्यात् कृष्णनृपश्च राघवपिता पापड़ितो दूषितः। मांसाच्छेणिकभूपतिश्च नरके चौर्याद्विनष्टा न के, वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः ॥३॥ कुमारपालप्रबन्ध (जिनमण्डन), पृ० ५१ (आत्मा० स०)*