SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ સ્વપ્ન શાસ્ત્ર (१२७७) ધનપ્રાપ્તિસૂચક સ્વપ્નशुभ्रेण दक्षिणस्यां, यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्रं, कनकस्य स पञ्चरात्रेण ॥ २६ ॥ कल्पसूत्रसुबोधिका, व्याख्यान १, पृ० १०५. (आत्मा० स०)* સ્વપ્નમાં જે માણસ પિતાની જમણી ભુજામાં સપડે ડસાય, તે માણસ પાંચ દિવસમાં એક હજાર સોનામહોર प्राप्त रे छे. २६. कमलाकररत्नाकरजलसम्पूर्णापगाः सुहृन्मरणम् । यः पश्यति लमतेऽसावनिमित्तं वित्तमतिविपुलम् ॥२७॥ कल्पसूत्रसुबोधिका, व्याख्यान ४, पृ० १०५. (आत्मा०स०)* જે માણસ સ્વપ્નમાં સરોવર, સમુદ્ર, જળભરેલી નદી કે મિત્રનું મરણ જુએ, તે માણસ નિમિત્ત વિના-અકસ્માત્ अत्यात धनने पामे छे. २७. वस्त्रामफलतामूलपुष्पदीपदधिध्वजाः । सद्रत्नचामरछत्रमन्त्रा लब्धा धनप्रदाः ॥ २८ ॥ पार्श्वनाथचरित्र (पद्य), सर्ग २, श्लो० ५९. ( स्वप्नमा) पर, अन्न, ३१, तiya, स, होवो, ही, ધજા, સુંદર રત્ન, ચામર, છત્ર કે મંત્ર મેળવે તે ધન મળपानी नि . २८. देवस्य प्रतिमाया यात्रास्नानोपहारपूजादीन् ।। यो विदधाति स्वप्ने, तस्य भवेत् सर्वतो वृद्धिः ॥ २९ ॥ कल्पसूत्रसुबोधिका, व्याख्यान ४, पृ० १०५. (आत्मा स०)*
SR No.023177
Book TitleSubhashit Padya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages388
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy