________________
सभ्यत्व
तनोति धर्म विधुनोति पातकम्, ददाति सौख्यं विधुनोति बाधकम् । चिनोति मुक्ति विनिहन्ति संसृति,
जनस्य सम्यक्त्वमनिन्दितं धृतम् ॥ ४२ ॥ सुभाषितरत्नसंदोह, लो० १७१.
ધારણ કરેલું એવું નિર્દોષ સમક્તિ, પ્રાણીઓના ધર્મને વિસ્તારે છે, પાપના નાશ કરે છે,. સુખને આપે છે, બધા ( हुअ ) नेो नाश हरे, भोक्षने उठो पुरे छे, खाने संसारने ये छे. ४२.
सम्यग्दर्शनसंपत्रः, कर्मणा न हि बध्यते । दर्शनेन विहीनस्तु, संसारं प्रतिपद्यते ॥ ४३ ॥
( ४०१ )
२६
मनुस्मृति, अ० ६, लो० ७४.
જે મનુષ્ય સમ્યગ્દર્શનવર્ડ યુક્ત હેાય તે કર્મ થી અધાતા નથી, અને જે દન રહિત હાય તે સંસારને પામે છે. ૪૩.
यथार्थतत्त्वं कथितं जिनेश्वरैः, सुखावहं सर्वशरीरिणां सदा । faare कर्णे विहितार्थनिश्चयो
न भव्यजीवो वितनोति दुर्मतिम् ॥ ४४ ॥ सुभाषितरत्नसंदोह, लो० १५७.