SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सभ्यत्व तनोति धर्म विधुनोति पातकम्, ददाति सौख्यं विधुनोति बाधकम् । चिनोति मुक्ति विनिहन्ति संसृति, जनस्य सम्यक्त्वमनिन्दितं धृतम् ॥ ४२ ॥ सुभाषितरत्नसंदोह, लो० १७१. ધારણ કરેલું એવું નિર્દોષ સમક્તિ, પ્રાણીઓના ધર્મને વિસ્તારે છે, પાપના નાશ કરે છે,. સુખને આપે છે, બધા ( हुअ ) नेो नाश हरे, भोक्षने उठो पुरे छे, खाने संसारने ये छे. ४२. सम्यग्दर्शनसंपत्रः, कर्मणा न हि बध्यते । दर्शनेन विहीनस्तु, संसारं प्रतिपद्यते ॥ ४३ ॥ ( ४०१ ) २६ मनुस्मृति, अ० ६, लो० ७४. જે મનુષ્ય સમ્યગ્દર્શનવર્ડ યુક્ત હેાય તે કર્મ થી અધાતા નથી, અને જે દન રહિત હાય તે સંસારને પામે છે. ૪૩. यथार्थतत्त्वं कथितं जिनेश्वरैः, सुखावहं सर्वशरीरिणां सदा । faare कर्णे विहितार्थनिश्चयो न भव्यजीवो वितनोति दुर्मतिम् ॥ ४४ ॥ सुभाषितरत्नसंदोह, लो० १५७.
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy