SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ में गुरु (६८) से " Y३" २०४॥ अर्थ:"गु"शब्दस्त्वन्धकारः स्याद्" "शब्दस्तनिवारकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ १ ॥ "शु" शहना अर्थ मा छे भने "३" शम्हना અર્થ તેને નિવારક છે, તેથી કરીને અંધકારને નિરેધ–વિનાશકરનાર હોવાથી ગુરૂ કહેવાય છે. ૧. ગુરૂનું સ્વરૂપ धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्वेभ्यः सर्वशास्त्रार्थदेशको गुरुरुच्यते ॥ २॥ कुमारपालप्रबंध, पृ० ५१. (प्र. स.) * જે ધર્મને જાણનાર હોય, ધર્મને કરતે હોય, સદા ધર્મમાં તત્પર રહેતે હેય, અને પ્રાણીઓને સર્વ શાસ્ત્રના અર્થને पश तो डाय ते २३ ४३वाय छे. २. निवर्तयत्यन्यजनं प्रमादतः, स्वयं च निष्पापपथे प्रवर्तते । गृणाति तत्त्वं हितमिच्छुरङ्गिनां, शिवार्थिनां यः स गुरुर्निगद्यते ॥३॥ उपदेशप्रासाद, भाग १, पृ० ९२. (प्र. स.)*
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy