SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ (४७) સુભાષિત-પ-રત્નાકર - रसामुग्मांसमेदोऽस्थिमजाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः १ ॥६॥ योगशास्त्र, प्रकाश ४, श्लो० ७२. माहारथी यता २स, ३धिर, मांस, २२मी, assi, भी ( आनी महरने। भाव।), वीर्य, मांत२७अने विष्ठा, से સર્વ અશુચિ પદાર્થોના સ્થાનરૂપ આ શરીર છે. તે તેની हर शुयिपा-पवित्रप-याथी डाय ? ६८.. नवस्रोतः स्रवद्विस्तरसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महामोहविजृम्भितम् ॥ ६९ ॥ ___ योगशाल, प्रकाश ४, श्लो० ७३ नी टीका, આ શરીર નવ દ્વારથી ઝરતા દુર્ગધમય રસના પ્રવાહથી વ્યાપ્ત છે, તેને વિષે જે શોચ(પવિત્રતા)ને વિચાર કરે તે તે મહામહને વિલાસ છે. ૬૯. न शक्यं निर्मलीक, गात्रं स्नानशतैरपि । अश्रान्तमिव श्रोतोभिर्नवनिर्मलमुद्रिरत् ॥ ७० ॥ उत्तराध्ययनसूत्रटीका ( कमलसंयम ), पृ० ७२* નિરંતર નવ ધારવડે મળને ઝરતું આ શરીર સેંકડો સનેपडे निर्भण ४२N Asतु नथी. ७०. वसारुधिरमांसास्थियकदिण्मृत्रपूरिते। वपुष्यशुचिनिलये, मूर्छा कुर्वीत कः सुधीः १ ॥ ७१॥ महावीरचरित्र, सर्ग १, लो० २५३.
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy