________________
(४७)
સુભાષિત-પ-રત્નાકર
-
रसामुग्मांसमेदोऽस्थिमजाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः १ ॥६॥
योगशास्त्र, प्रकाश ४, श्लो० ७२. माहारथी यता २स, ३धिर, मांस, २२मी, assi, भी ( आनी महरने। भाव।), वीर्य, मांत२७अने विष्ठा, से સર્વ અશુચિ પદાર્થોના સ્થાનરૂપ આ શરીર છે. તે તેની हर शुयिपा-पवित्रप-याथी डाय ? ६८..
नवस्रोतः स्रवद्विस्तरसनिःस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महामोहविजृम्भितम् ॥ ६९ ॥
___ योगशाल, प्रकाश ४, श्लो० ७३ नी टीका, આ શરીર નવ દ્વારથી ઝરતા દુર્ગધમય રસના પ્રવાહથી વ્યાપ્ત છે, તેને વિષે જે શોચ(પવિત્રતા)ને વિચાર કરે તે તે મહામહને વિલાસ છે. ૬૯.
न शक्यं निर्मलीक, गात्रं स्नानशतैरपि । अश्रान्तमिव श्रोतोभिर्नवनिर्मलमुद्रिरत् ॥ ७० ॥
उत्तराध्ययनसूत्रटीका ( कमलसंयम ), पृ० ७२* નિરંતર નવ ધારવડે મળને ઝરતું આ શરીર સેંકડો સનેपडे निर्भण ४२N Asतु नथी. ७०.
वसारुधिरमांसास्थियकदिण्मृत्रपूरिते। वपुष्यशुचिनिलये, मूर्छा कुर्वीत कः सुधीः १ ॥ ७१॥
महावीरचरित्र, सर्ग १, लो० २५३.