SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ( २ ) सुभाषित-पद्य - रत्ना१२. ॥ २ ॥ श्रीभोयणीग्रामगतं प्रभास्वरं, नमाम्यहं मल्लिविभुं जिनेश्वरम् । श्रीधर्मसूरिं च ततो गुरोर्गुरुं, वन्दे त्रिधा पण्डितपूज्यपत्कजम् ॥ ॥३॥ धर्मो विज्ञवरेण्यसेवितपदो धर्म भजे भावतो, धर्मेणावधुतः कुबोधनिचयो धर्माय मे स्यामतिः । धर्माचिन्तितकार्यपूर्त्तिरखिला धर्मस्य तेजो महद्, धर्मे शासनराग- धैर्यसुगुणाः श्रीधर्म ! धर्म दिश ॥ 11 8 11 अपूर्वशान्त्यादिगुणैरनुत्तरं, सज्ज्ञान- धैर्येण जगत्प्रतिष्ठितम् । आदौ जयन्तं विजयं ततः परं, वन्दे सुवन्द्यं गुरुमुत्तमं मुदा ॥ ॥ ५ ॥ एषां प्रसादं प्राप्य, श्लोकान् लोकहिताय संगृह्य । कुर्वेऽनुवादं तेषां विशालविजयो मुनिः सम्यक् ॥
SR No.023174
Book TitleSubhashit Padya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages436
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy