SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ वैराग्य ( ४५ ) वैराग्यना पर्यायः -- माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥ १ ॥ प्रशमरति, श्लो० १७. माध्यस्थ्य, वैराग्य, विरागता, शान्ति, उपशम, प्रशम, દોષક્ષય, કષાયવિજય વિગેરે વૈરાગ્યના પર્યાયવાચી નામેા છે. ૧. વૈરાગ્યની વિશેષતાઃ—— निर्ममत्वं परं तत्त्वं, निर्ममत्वं परं सुखम् । निर्ममत्वं परं बीजं, मोक्षस्य कथितं बुधैः ॥ २॥ तत्त्वामृत, श्लो० २३६. निर्भभता ( भमता रतिया ) उत्तम तत्त्व छे, निर्भમતા જ ઉત્તમ સુખ છે, અને નિમતા જ મેાક્ષનુ ઉત્તમ ખીજ छे, खेभ पंडित धुं छे. २. भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं, माने दैन्यभयं वले रिपुभयं रूपे जराया भयम् ।
SR No.023174
Book TitleSubhashit Padya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages436
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy