________________
वैराग्य ( ४५ )
वैराग्यना पर्यायः --
माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः । दोषक्षयः कषायविजयश्च वैराग्यपर्यायाः ॥ १ ॥
प्रशमरति, श्लो० १७.
माध्यस्थ्य, वैराग्य, विरागता, शान्ति, उपशम, प्रशम, દોષક્ષય, કષાયવિજય વિગેરે વૈરાગ્યના પર્યાયવાચી નામેા છે. ૧.
વૈરાગ્યની વિશેષતાઃ——
निर्ममत्वं परं तत्त्वं, निर्ममत्वं परं सुखम् । निर्ममत्वं परं बीजं, मोक्षस्य कथितं बुधैः ॥ २॥ तत्त्वामृत, श्लो० २३६.
निर्भभता ( भमता रतिया ) उत्तम तत्त्व छे, निर्भમતા જ ઉત્તમ સુખ છે, અને નિમતા જ મેાક્ષનુ ઉત્તમ ખીજ छे, खेभ पंडित धुं छे. २.
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं, माने दैन्यभयं वले रिपुभयं रूपे जराया भयम् ।