________________
८०]
छागप्रसंगः
[कल्पान्तर्वाच्यः नोजीवो पुण सुत्ते नत्यि तुमं तेण नरवइ-समक्खं । मिच्छुक्कडयं देसु य सो भणइ. एयमवि सच्चं ।। ६२५॥ तो गुरुणा सह वायं पकुव्वमाणस्स जाव छम्मासा। कुत्तीयावण-हट्टे नोजीवो नत्थि इय वुत्ते ।। ६२६॥ न य मण्णेइ सो जाहे गुरुणा भस्स-मल्लगो सिरे ठविओ। तम्हा विसेसिय-मयं संजायं लोयमज्झमि ।। ६२७॥
थेराणं सुट्ठिय-सुप्पडिबुद्धाणं कोडिय-काकंदगाणं वग्घावच्च-सगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा थेरे अज्ज-इंददिण्णे, थेरे पियगंथे, थेरे विजाहरगोवाले कासवगुत्ते णं, थेरे इसिदिण्णे, थेरे अरिहदत्ते । थेरेहिंतो णं पियगंथेहिंतो इत्थ णं मज्झिमा साहा निग्गया, थेरेहितो णं विजाहर-गोवालेहिंतो कासव-गुत्तेहिंतो इत्थ णं विज्ञाहरी साहा निग्गया........॥
अजमेरासण्णवत्ति हरिसपुरे तिसयजिणालय-रम्मे। चउसय-लोइय-देवालय-माहण-अठ्ठ-सहस-गिहे ।। ६२८॥ छत्तीस-सहस वणिगिह वावी-कूवाइ सोहिए तत्थ।। जण्णे दिएहिं छागो हंतुं तइया समारद्धो ।। ६२६॥ इत्थंतरंमि सुत्थित-सुप्पडिबुद्धाण पवर-सीसेहिं । पियगंथेहिं सावय हत्थपियगंध-परिक्खेवे ।। ६३०॥ अहिट्ठिओ सो छागो अंबिगया सो भणेइ गयणत्यो। आगच्छंतु हणंतु य रे रे मं भे हयासा य ।।६३१॥ जइ हं तुम्ह सरिच्छो निद्दओ भवामि ता खणेणेव । मारेमि सव्वहा खलु तुब्मे तो ते भिया सव्वे ।। ६३२॥ जावंति रोमकूवाणि पसु-गाएसु भारय !। ताव य वास-सहस्साणि पच्चंति पसु-घायणा ।। ६३३॥ इच्चाइ वुत्तंतं पुच्छंति ते दिया तुमं कोऽसी ? सो भणइ पावगो हं वाहण-मेयं ममैवेहत्ति ॥६३४॥ पियगंथसूरिनाहो इहत्थितं पुच्छिऊण गिण्हेह । सुद्धं धम्मं जेणं जायन्ते सयलसुक्खाइं ॥६३५॥