SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कल्पान्तर्वाच्यः ] सूत्रं विवरणम् [ १११ उण्णियवासाकप्पो, लाउयपायं च लब्भए जत्थ। सज्झाएसणसोही, वरिसति काले य तं खेत्तं ।। ६५ ।। पुव्वाहीयं नासइ, नवं च छातो अपच्चलो घेत्तुं। खमगस्स य पारणए, वरिसति असहू य बालाई ॥६६॥ वाले सुत्ते सूई, कुडसीसग छत्तए अपच्छिमए। णाणहि तवस्सी अणहियासि अह उत्तरविसेसो॥६७॥ ॥ पजोसमणाकप्पणिज्जुत्ती समत्ता ॥ जति उण्णियं अत्थि तेण हिण्डंति, असति उट्टिएण, असति उट्टियस्स कुतवेण| जाहे एतं तिविधं पि वालगं णत्थि ताहे जं सोत्तियं पंडरं घणमसिणं तेण हिंडंति। सुत्तियस्स असतीए ताहे तलसूतिं तालिसूयी वा उवरि कातुं। जाधे सूती वि णत्थि ताहे कुडसीसयं सागस्स पलासस्स वा. पत्तेहिं कातूण सीसे छुभित्ता हिंडंति। कुडसीसयस्स असतीए छत्तएण हिंडंति। एस णाणट्ठी तवस्सि-अणधियासाण य उत्तरविसेसो भणितो। एवं पज्जोसवणाए विही भणितो।। ६५ ।।६६।६७।। ___णामनिप्फण्णो गतो। सुत्ताणुगमे सुत्तं उच्चारतव् अक्खलितादि सूत्रम् १-"तेणं कालेणं तेणं समएणं| सूत्रम् १३-सक्के देविंदे 'मघवं' ति समणे भगवं०" । तेणं कालेणं' ति जो भगवता | महा-मेहा ते जस्स वसे संति से मघवं । पागे-बलवगे उसभसामिणां सेसतित्थकरेहि य भगवओ | अरी जो सासेति सो पागसासणो। कतू–पडिमा, वद्धमाणसामिणो चयणादीणं छण्हं वत्थणं कालो णातो | तासि सतं फासितं कत्तियसेट्टित्तणे जेण सो सतक्कतू। दिट्ठो वागरिओ य तेणं कालेणं। 'तेणं समएणं' | 'सहस्सक्खे'ति पंचण्हं मंतिसताणं सहस्समक्खीणं । ति कालान्तर्गतः समयः, समयादिश्च कालः. | असुरादाण पुराणि दारात ति पुरदरा॥ सामण्णकालातो एस विसेसकालो समतो। हत्थस्स| सूत्रम् १४- ‘महता' इति पधाणेण, उत्तरातो हत्थुत्तरातो, गणणं वा पडुच्च हत्थो उत्तरो | 'गीतवादितरवेणं'ति भण्णिहिति, 'आहतेणं'ति जासिं तातो हत्युत्तरातो-उत्तरफग्गुणीतो।। । निच्चाणुबद्धणं अक्खाणगबद्धेण वा, एवंवादिणा | णट्टेण–णच्चिएणं, गीएणं-ससदिएणं, वाइएणंसूत्रम् २– 'छट्ठीपखणं' ति छट्ठी- | आतोज्जाभिघातसद्देणं, आतोज्जेक्कदेसोऽयम्', तन्त्रीअहोरत्तस्स रत्तीए 'पुव्वरत्तावरत्तंसी' ति अडरत्ते ।। | प्रतीता, तलं-हत्थपुडं, तालं-कंसालिया, तुडियाणिसूत्रम् ३-चयमाणे ण जाणति, जतो | वादित्ताणि, एतेसिं घणोवमेणं मुरवाण य पडुणा वि एगसमइतो उवओगो णस्थि ।। | सद्देणं पवादितरवेणं ।। सूत्रम् ४-चोद्दस महासुमिणे 'ओराले'त्ति सूत्रम् ६०–'हितानुकंपएण देवेणं'ति हितो पहाणे 'कल्लाणे' आरोग्गकरे 'सिवे' उवद्दवोवसमणे | सक्कस्स अप्पणो य, अणुकंपतो भगवतो ।। 'धण्णे' धणावहे ‘मंगल्ले' पवित्ते ‘सस्सिरीए' सोभाए . सूत्रम् ६१-६२– 'अट्टणसाला' वायाममणोहरे।। | साला। सतं वाराओ पक्कं जं तं सतपागं, सतेणं १ यम्, तंतिएया तन्त्री प्रत्य० । 'यम्, तंतिपया तन्त्री प्रत्य० ।।
SR No.023172
Book TitleKalpantarvcahya
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherSharadaben Chimanbhai Educational Research Centre
Publication Year1997
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy