________________
१०८] कप्पसुत्तस्स चुण्णी
[ कल्पान्तर्वाच्यः सेल-ट्ठि थंभ दारुय, लया य वंसी य मिंढ गोमुत्तं। - 'अवलेहणिया किमिराग कद्दम कुसुंभय हलिद्दा ॥५०॥
एमेव थंभकेयण, वत्थेसु परूवणा गईओ य।
मरुयऽचंकारिय पंडरज मंगू य आहरणा ।। ५१॥ इदाणिं कसाय त्ति-तेसिं चउक्कओ णिक्खेवो जधा णमोक्कार'णिज्जुत्तीए तहा परूवेऊण कोधो चउविधो-उदगराइसमाणो वालुग० पुढवी० पव्वत०। जो तद्दिवसं चेव पडिक्कमणवेलाए उवसमइ जाव पक्खियं ताव उदगरातीसमाणो । चाउम्मासिए जो उवसमति [सो] वालुगारातिसमाणो, सरते जधा पुढवीए फुडिता दालितो वासेणं सम्मिलंति । एवं जाव देवसिय-पक्खिय-चाउम्मासिएसु ण उवसमति संवच्छरिए उवसमति तस्स पुढविरातीसमाणो कोधो। जो पजोसमणाए वि ण उवसमति तस्स पव्वयरातीसमाणो कोधो, जधा पव्वतराती ण सम्मिलती तधा सो वि। एवं सेसा वि कसाया परूवेतव्वा ॥४८||४६॥५०||५१॥
तत्थ कोधे उदाहरणं-एसेव दमओ ।अधवा
अवहंत गोण मरुए, चउण्ह वप्पाण उक्करो उवरिं। छोढुं २मए सुवठ्ठाऽतिकोवे णो देमो पच्छित्तं ।। ५२॥
एक्को मरुतो। तस्स इक्को बइल्लो। सो तं गहाय केयारे मलेऊण गतो। सो सितियाए ण तरति उठेतुं, ताहे तेण तस्स उवरिं तोत्तओ भग्गो ण य उद्धेति। ताहे तिण्हं केयाराणं डगलएहिं आहणति ण य सो उठेति। चउत्थस्स केयारस्स डगलएहिं मतो सो। उवट्ठिओ धियारे। सो तेहिं भणिओ-णत्यि तज्झ पच्छित्तं गोवज्झा जेण एरिसा कया। एवं सो सलागपडिओ जाओ। एवं साहुणा वि एरिसो कोधो ण कातव्यो। सिय त्ति होज्जा ताधे उदगरातीसमाणेण होतव्वं । जो पुण पक्खिय-चाउम्मासिय संवच्छरिएसु ण उवसंतो तस्स विवेगो कीरति ।। ५२ ।। माणे अचंकारियभट्टा
वणिधूयाऽचंकारियभट्टा अट्ठसुयमग्गओ जाया। वरग पडिसेह सचिवे, अणुयत्तीहं पयाणं च ॥ ५३॥ णिवचिंत विगालपडिच्छणा य दारं न देमि निवकहणा। खिसा णिसि णिग्गमणं, चोरा सेणावईगहणं ॥ ५४॥
णेच्छइ जलूगवेजगगहण तम्मि य अणिच्छमाणम्मि। "गेण्हावेइ जलूगा, धणभाउग कहण मोयणया॥ ५५॥
१ अवलेहणि किमि कद्दम कुसुंभरागे हलिद्दा य नि० भा०॥ २ “राग दोस कसाए य, इंदियाणि य पंच वि" इति आवश्यकनिर्युक्त्यन्तर्गतनमस्कार कगाथा ६१८ गतं "कसाए" इति पदं व्याख्यानयद्भिर्भगवद्भिः श्री जिनभद्रगणिक्षमाश्रमणपूज्यपादैर्विशेषावश्यकमहाभाष्ये कषायपदं “नाम ठवणा दविए" इत्यादि २६८० गाथातः २६८६ पर्यंन्तगाथाकदम्बकेन न्यक्षेण निक्षिप्तं वर्तते॥ ३ मए उवट्ठा नि० भाष्ये।। ४ गेण्हावे नलूग वणा, भाउय दूते कहण मोतो नि० भा०॥