________________
( ६६ ) श्रीप्रश्नोत्तरप्रदीपे. श्रत्वमाहितम् ॥ २॥ युग्मम् योषितांकिलनाभेरधस्ताच्छिरादयंपुष्पमालावेक्षकाकारमस्तितस्याधस्तादधोमुखसंस्थितकोशाकारायोनिस्तस्याश्चबहिश्शूतकलिकाकृतयोमांसमञ्जर्योजायन्तेताः किलासृक्स्पन्दित्वाहतौस्रवन्तितत्रकेचिदसृजोलवाः कोशाकारकांयोनिमनुप्रविश्यसन्तिष्टन्तेपश्चाच्छुक्रसंमिश्रास्तानाहारयजीवस्तत्रोत्पद्य - तेतत्रयेयोन्यात्मसात्कृतास्तेसचित्तायेतुनस्वरूपतामापादितास्तेचित्ताः ॥ अपरेवर्णयन्त्यसृक्सचेत्तनंशुक्रमचेत्तनमिति ॥ अन्येब्रुवतेशुक्रशोणितमचित्तंयोनिप्रदेशाः सचित्ताइत्यतोमिश्रेतितुतत्त्वार्थवृत्तौद्वितीयाध्याये" ६४ प्रश्न-हंस, उदकमिश्रितक्षीरने जुदूं करीने पीए छे, ते शाथी ? उत्तर-हंसनी जीभमां एक जातनो खटाश गुण रह्यो छे, के नेथी __ दुध कूचारूप थइ जुटूं थाय छे एटले पाणीने वर्जीने केवल दुधनेज ते पीए छे.
तदुक्तंश्रीनन्दीसूत्रवृत्ती. "अम्लत्तणेणजीहाएकूचियाहोइखीरमुदयंमिहंसो-. मोत्तृणजलंआवियइपयं”
अत्र प्रसङ्गोपातलखीएछीए के जेमहंसो, क्षीरनीर एकठांछते नीरने तजीने निर्मलक्षीरने ग्रहण करे छे. तेम सत्पुरुषो पण परना गुणदोष एकठाछते दोषने तजीने गुणोने-: ज ग्रहण करे छे.