________________
द्वितीयःप्रकाशः (५९) अने वळी एजपूर्वोक्तचार सन्ध्याए स्वाध्याय न कराय एम खरतरगच्छीयश्रीजिनदत्तमरिकृतसन्देहदोलावलीसूत्रमा पण कयुं छे.
तथाचतत्पाठः " चउपोरसिओदिवसोदिणमझतेअदुन्निघडिआओ । एवंरयणीमज्झेअंतंमिअताओचत्तारि ॥१॥" (ताश्चतस्रः) प्रस्तावादेतासुचतस्रष्वपिसन्ध्यासुस्वाध्यायोनक्रियतइत्यत्रतात्पर्यार्थः १८ प्रश्न-उक्तचारअकालसन्ध्यासमये शामाटे स्वाध्याय न कराय? उचर-" सुयनाणमिअभत्ति" ए गाथाए करी श्रीआवश्यक
सूत्रनी श्रीतिलकाचार्यकृतटीकामां अकाले भणतां घणा दोषो बतावेलाछे. वळी अन्यदर्शनमां पण अकालसन्ध्याए - भणवू निषेधेलं छे.
यतः
" सन्ध्याकालेचसम्प्राप्तेकर्मचत्वाविर्जयेत् ॥आहारंमैथुननिद्रांस्वाध्यायञ्चचतुर्थकम् ॥१॥ आहाराज्जायतेव्याधिमैथुनाचकुलक्षयः ॥ दरिद्रताचनिद्रायांस्वाध्यायान्मरणंभवेत् ॥ २॥” यद्दा “भूतपीडानिद्रयास्यास्वाध्यायाबुद्धिहीनता" इत्यपिक्वचिद्वितीयश्लोकपश्वा पाठः