________________
श्रीप्रश्नोत्तरप्रदीपे. लवेलावर्ज्जपठ्यतेतदूर्ध्वकालिकादित्युत्कालिकं ॥ आहचचूर्णिकृत्-तथ्थकालियंजंदिणराइणपढमपोरिसी सुपदि - ज्जइजंपुणकालवेलावज्जंपढिज्जइतं उक्कालियं ” इति
अथवा आगाढायोगसाध्यजे छे, ते कालिकसूत्रो जाrai. अने अनागाढायोग साध्यजे छे, ते उत्कालिकसूत्रो जाणव
(५८)
८८
यदाहश्रीसिद्धान्तागमस्तवावचूरिः कालिक मागाढायोगसाध्यमुत्कालिक मनागाढा
योगसाध्यमिति
४७ प्रश्न - बे घडीना परिमाणवाली अकालसन्ध्या केटली छे ? उत्तर- दिनरातनी बे घडीना परिमाणवाली अकालसन्ध्या चार छे, ते नीचे प्रमाणे—
""
प्रथमासन्ध्या - के जे सूर्योदय पहेलानी, पश्चिमासन्ध्या - के जे सूर्यास्तसमयनी, श्रीजी मध्यान्हसन्ध्या, चोथी अर्द्धरात्रसन्ध्या, एदिवसरातनीचा रसन्ध्याए साधु साध्वीए स्वाध्याय ( सज्झायध्यान ) करवो न कल्पे. तदुक्तंश्रीस्थानाङ्गसूत्रे.
("
'नोक पइणिग्गंथाणवाणिग्गंथीणवाचउहिंसंज्झाहिंसज्झायंकरेत्तएतं ० पढमाए १ पेच्छिमाए २ मज्झन्हे ३ अद्धरते ४ "
* आगाढायोग, अनाढायोगनुं स्वरूप गुरुगमथी जाणं. १ प्रथमासंध्यानुदिते सूर्ये २ पश्चिमा संध्या सूर्यास्तमय समये इतित टीकायाम्.