SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ द्वितीयःप्रकाशः (४१ ) ९ प्रश्न-बैताहयपर्वतनी तिमिश्रा नामनी गुफामां चक्रवर्तिना क रेलां मांडला केटलां कह्यां छे ? उत्तर-आचार्यश्रीमलयगिरिमहाराजकृतक्षेत्रविचारहवृत्तिप्रमुख शास्त्रोना अभिप्राय प्रमाणे ९८ मांडलां कह्यां छे. अने श्रीआवशकसूत्रहवृत्ति, श्रीप्रवचनसारोद्धारहवृत्ति वीगेरे शास्त्रोना अभिप्राय प्रमाणे तो ४९ मांडलां कह्यां छे. ते संबंधी विस्तार श्रीलोकप्रकाशथी जाणवो. १० प्रश्न-गुफामां चक्रवर्तिना करेलां मांडलां क्यांसुधी रहेछ ? उत्तर-ज्यांसुधी चक्रवर्त्तिनुं राज्य होय त्यांमुधी मांडला वीगेरे रहेछे. आ श्रीप्रवचनसारोद्धारत्तिनो अभिप्राय छे. अने श्रीत्रिषष्टिशलाकापुरुषचरित्रमा तो ज्यांसुधी चक्रवर्तिजीवे त्यांसुधी मांडला वीगेरे रहेछे, एम कर्तुं छे एम जाणवू. यदुक्तंश्रीलोकप्रकाशे"स्याद्यावचक्रिणोराज्यंतावत्तिष्टन्तिसन्ततम् ॥मण्डलानिचपद्येचगुहामार्गगतागते॥१॥अयंश्रीप्रवचनसारोद्धारवृत्त्यभिप्रायस्त्रिषष्टिशलाकापुरुषचरित्रेतु-उद्घाटितंगुहादारंगुहान्तमण्डलानिच ॥ तावत्तान्यपितिष्टन्तियावज्जीवतिचक्रभृत् ॥१॥ इत्युक्तमितिज्ञेयम् ” ११ प्रश्न-चक्रवर्ती पखंडनो दिग्विजय करेछे तेमां अहम केटलाकरे ? उत्तर-तेर अट्ठम करे ते नीचे लख्या प्रमाणे जाणवा. ___३ मागध, बरदाम, अने प्रभास, ए त्रण तीर्थदेवना त्रण अ० २ सिन्धु, अने गङ्गा, ए बे देवीना बे अ.. ६
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy