________________
(४०) श्रीप्रश्नोत्तरपदीपे. थान्यदायुः ॥ प्राणादशैतेभगवद्भिरुक्तास्तेषावियोजीकरणन्तुहिंसा ॥१॥" ६ प्रश्न-उक्त द्रव्य १० प्राणने मोक्षना जीवो धारण नथी करता
छतां तेमने जीव केम कहोछो ? उत्तर-मोक्षना जीवो अनन्त ज्ञानादिक भावप्राणने धारण करेछे
ते अपेक्षाए तेमने पण जीव कहेवाय. एम श्रीपज्ञापना
सूत्र वृत्तिमां क० ७ प्रश्न-मनुष्यगतिथी आवेल कोइने क्यांइ चक्रवर्तिपणुं का छे. उत्तर-श्रीआवश्यकनियुक्तिमां मनुष्यगतिथी आवेलने पण श्रीवीरने पाछले भवे चक्रवर्तिपणुं कर्तुंछे.
यदुक्तंश्रीलोकप्रकाशे. "श्रीआवश्यकनियुक्तौतुमनुष्यगतेरागतस्यापिनी वीरस्यप्राग्भवेचक्रित्वमुक्तमित्यादि " ८ प्रश्न-सुभूम चक्रवर्तिने केवी रीते चक्ररत्न उत्पन्न थएल छे ? उत्तर-पशुरामेहणेलक्षत्रियोनी दाढाओथी भरेल स्थाल हतो
तेज स्थाल सुभूमचक्रवर्तिने चक्ररत्नपणे परिणम्यो छे. एम श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तिमां कहेल छे. विस्तारवात तेनी कथाथी जाणवी.
यदुक्तंश्रीजम्बूद्दीपप्रज्ञप्तिसूत्रवृत्ती.
"सुभूमचक्रवर्तिनःपशुरामहतक्षत्रियदाढाभृतस्थालमेवचक्ररत्नतयापरिणतम् ” विस्तवा तत्कथानकादवसेया