SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथम प्रकाशः (२७) तथा बीजं दृष्टान्त १५०० तापस केवलि महाराजोनुं छे. जे. मके तेपण श्रीवीरभगवानने वांद्या विना फक्त तीर्थनेज प्रणाम करी केवलिनी पर्षदामां बेठा छे इत्यादि वातनो उल्लेख श्रीभगवतीमूवनी टीकामां पण छे. तथाचतट्टीका. “किलभगवतागौतमेनचैत्यवन्दनायाष्टापदंगत्वाप्रत्यागच्छतापञ्चदशतापसशतानिप्रवाजितानिसमुत्पन्नकेवलानिचश्रीमन्महावीरसमवसरणमानीतानितीर्थप्रणामकरणसमनन्तरञ्चकेवलिपर्षदिसमुपविष्टानि गौतमेनचाविदिततत्केवलोत्पादव्यतिकरेणाभिहितानियथाभोसाधवोभगवन्तंवंदध्वमितिजिननायकेनचगौतमोभिहितोय-- थागौतममाकेवलिनामाशातनाकार्षीस्ततोगौतमोमिथ्यादुष्कृतमदादित्यादि” किम्बहुनेत्यलंविस्तरेण. ५१ प्रश्न-तीर्थकरने अर्थे करेलं होय ते बीजा साधुओने कल्पे ? उत्तर-जेम तीर्थकरने अर्थे देवोए करेलुं समवसरण बीजा साधु ओने कल्पे छे तेम शास्त्रोक्तयुक्तिवडे युक्त एवं बीजं जे कंइ होय तो तेपण कल्पे. ए, पिण्डविशुद्धिनी अवचूरिमां कर्तुं छे. तथाचतदवचूरिः " तीर्थकरार्थदेवैःसमवसरणंकृतंयतीनांयथाकल्पतेतथापरमपि "
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy