________________
( २६ ) श्रीप्रश्नोत्तरप्रदीपे.
तद्यथा. " मुनयः केवलज्ञानशालिनोथजिनेश्वरान् ॥ त्रिश्चप्रदक्षिणीकृत्यकृत्वातीर्थनमस्कृतिम् ॥१॥ यथाक्रमनिविष्टानांपृष्टतोगणधारिणाम् ॥ निषीदन्तिपदस्थानांरक्षन्तोगौवंस्थितेः ॥ २ ॥ कृत्यकृत्यतयातादृक्कल्पत्वाच्चजिनेश्वराननमस्यन्तितीर्थन्तुनमन्त्यहन्नमस्कृतम् ॥३॥" ___ तथा सामान्य केवली तीर्थकरने न वांदे एवा भावने सूचवनारी एक गाथा श्रीधनपालकविकृतश्रीऋषभपश्चाशिकामांछे.
. तद्यथा. "होहीमोहच्छेओतुहसेवाएधुवत्तिनिंदामि ॥ जंपुणनवंदिअबोतथ्थतुमंतेणझिझामि ॥१॥" ___ तथात्र श्री बाहुबळ केवलिनुं दृष्टान्त पण छे जेमके श्री बाहुबळ केवली श्री ऋषभदेव भगवानने फक्त प्रदक्षिणा करीनेज केवलिनी पर्षदामा वेठा छे पण भगवानने वांद्या नथीं आ वात, श्री शत्रुञ्जय माहात्म्ययां छे..
। तद्यथा. “ सम्प्राप्यवेषंतिनामुनीशोदिव्यावरज्ञानविशुद्ध तत्त्वः ॥ प्रदक्षिणीकृत्यजिनंसंदक्षःसंज्ञानिनांपर्षदमाससाद ॥१॥"
१ धनपाल, शोभनाचार्यना संसारी भाइजाणवा. २ बाहुबलकेवली.