SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( २६ ) श्रीप्रश्नोत्तरप्रदीपे. तद्यथा. " मुनयः केवलज्ञानशालिनोथजिनेश्वरान् ॥ त्रिश्चप्रदक्षिणीकृत्यकृत्वातीर्थनमस्कृतिम् ॥१॥ यथाक्रमनिविष्टानांपृष्टतोगणधारिणाम् ॥ निषीदन्तिपदस्थानांरक्षन्तोगौवंस्थितेः ॥ २ ॥ कृत्यकृत्यतयातादृक्कल्पत्वाच्चजिनेश्वराननमस्यन्तितीर्थन्तुनमन्त्यहन्नमस्कृतम् ॥३॥" ___ तथा सामान्य केवली तीर्थकरने न वांदे एवा भावने सूचवनारी एक गाथा श्रीधनपालकविकृतश्रीऋषभपश्चाशिकामांछे. . तद्यथा. "होहीमोहच्छेओतुहसेवाएधुवत्तिनिंदामि ॥ जंपुणनवंदिअबोतथ्थतुमंतेणझिझामि ॥१॥" ___ तथात्र श्री बाहुबळ केवलिनुं दृष्टान्त पण छे जेमके श्री बाहुबळ केवली श्री ऋषभदेव भगवानने फक्त प्रदक्षिणा करीनेज केवलिनी पर्षदामा वेठा छे पण भगवानने वांद्या नथीं आ वात, श्री शत्रुञ्जय माहात्म्ययां छे.. । तद्यथा. “ सम्प्राप्यवेषंतिनामुनीशोदिव्यावरज्ञानविशुद्ध तत्त्वः ॥ प्रदक्षिणीकृत्यजिनंसंदक्षःसंज्ञानिनांपर्षदमाससाद ॥१॥" १ धनपाल, शोभनाचार्यना संसारी भाइजाणवा. २ बाहुबलकेवली.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy