________________
( १२) श्रीप्रश्नोत्तरप्रदीपे.
सहस्राधिपतिर्लक्षं कोटिलक्षेश्वरोपिच ॥१॥ कोटीश्वरोनरेन्द्रत्वंनरेन्द्रश्चक्रवर्तिताम् ॥ चक्रवर्तीदेवत्वंदेवोपीन्द्रत्वमिच्छति ॥२॥ इन्द्रत्वेपिहिसम्प्राप्तेयदीच्छाननिवर्त्तते ॥ मूलेलघीयांस्तल्लोभः शरावइववर्द्धते ॥३॥" एवा दुर्जय लोभने वश थएला घणा जीवो नाना प्रकारना
पापकर्म करी दुर्गतिने पाम्या छे. माटे धिक्कारहो तेवा लोभने. २४ प्रश्न-भोगनुं तथा उपभोगनुं स्वरूप समजावो. उत्तर-अन, तथा पुष्पमाळा वीगेरे जे एकजवार भोगवाय छे, ते
भोग कहेवाय. अने स्त्रीआदिक जे वारंवार भोगवाय छ, ते उपभोग कहेवाय.
तथाचप्रोक्तंश्रीयोगशास्त्रे. . " सकृदेवभुज्यतेयःसभोगोन्नत्रगादिकः ॥
पुनः पुनः पुनर्नोग्यउपभोगोंगनादिकः ॥१॥" २५ प्रश्न-प्राणिओ अन्तरङ्ग मन शी रीते जणाय ? उत्तर-आकार, इगित, गति, चेष्टा, वचन, अने नेत्र तथा मुखना विकारयी माणिोनुं अन्तरङ्ग मन जणाय छे,
तदुक्तम्. "आकरिङ्गितैर्गत्याचेष्टयाभाषणेनच ॥ नेत्रवऋविकारैश्च लक्षतेंतर्गतमनः ॥ १॥"