________________
पञ्चमःमकाशः (१५९ ) पञ्चालःस्त्रीषुमाईवम् ॥१॥ व्याख्या-आत्रेयनामाविहान्वक्तिप्रथमभुक्ताहारेजीणेसतिपुनर्भोजनंकार्यमितिवैद्यग्रन्थपरमार्थः । कपिलपण्डितःप्राहसर्वेषांप्राणिनांदया-- कार्येतिधर्मशास्त्रपरमार्थः । वृहस्पतिनामाविदानवदतिकस्यापिविश्वासोनकार्यइदंनीतिशास्त्रसारम्। पञ्चालोविदानब्रूतेस्त्रीषुमृदुताधार्यापरंतासामन्तानग्राह्यइतिकामशास्त्र रहस्यमिति”
आ उपरथी समजवानुं एटलं छे के दरेक माणसे लंबाण
वात होय ते युक्तिथी थोडाकमां कहेवी. २९ प्रश्न-प्राणवायु विगेरे पांच वायु शरीरमा क्यां रहेछे ? उत्तर-हृदयमा प्राणवायु छे, गुदाभागमा अपानवायु छे, नाभिमं
डळमां समान वायु छे, कंठदेशमा उदानवायु छे, सर्व- . शरीरव्यापी व्यानवायु छे,
.. यदाहसुश्रुतेधन्वन्तरिः " हृदिप्राणोगुदेपानःसमानोनाभिमण्डले ॥ उदानःकण्ठदेशेस्याव्यानःसर्वशरीरगः॥१॥"
उक्त पांच वायुना अनुक्रमे पांच व्यापार छे ते नीचेना श्लोकथी समजवा.
यदाहसुश्रुतेधन्वन्तरिः “अन्नप्रवेशनमूत्राद्युत्सर्गोन्नादिपाचनम् ॥ भाषणादिनिमेषाश्वतद्व्यापाराःक्रमादमी ॥१॥"