SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पञ्चमःमकाशः (१५९ ) पञ्चालःस्त्रीषुमाईवम् ॥१॥ व्याख्या-आत्रेयनामाविहान्वक्तिप्रथमभुक्ताहारेजीणेसतिपुनर्भोजनंकार्यमितिवैद्यग्रन्थपरमार्थः । कपिलपण्डितःप्राहसर्वेषांप्राणिनांदया-- कार्येतिधर्मशास्त्रपरमार्थः । वृहस्पतिनामाविदानवदतिकस्यापिविश्वासोनकार्यइदंनीतिशास्त्रसारम्। पञ्चालोविदानब्रूतेस्त्रीषुमृदुताधार्यापरंतासामन्तानग्राह्यइतिकामशास्त्र रहस्यमिति” आ उपरथी समजवानुं एटलं छे के दरेक माणसे लंबाण वात होय ते युक्तिथी थोडाकमां कहेवी. २९ प्रश्न-प्राणवायु विगेरे पांच वायु शरीरमा क्यां रहेछे ? उत्तर-हृदयमा प्राणवायु छे, गुदाभागमा अपानवायु छे, नाभिमं डळमां समान वायु छे, कंठदेशमा उदानवायु छे, सर्व- . शरीरव्यापी व्यानवायु छे, .. यदाहसुश्रुतेधन्वन्तरिः " हृदिप्राणोगुदेपानःसमानोनाभिमण्डले ॥ उदानःकण्ठदेशेस्याव्यानःसर्वशरीरगः॥१॥" उक्त पांच वायुना अनुक्रमे पांच व्यापार छे ते नीचेना श्लोकथी समजवा. यदाहसुश्रुतेधन्वन्तरिः “अन्नप्रवेशनमूत्राद्युत्सर्गोन्नादिपाचनम् ॥ भाषणादिनिमेषाश्वतद्व्यापाराःक्रमादमी ॥१॥"
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy