SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ( १५८ ) श्रीप्रश्नोत्तरप्रदीपे. परिमाण वालो एकेक ग्रन्थकरी राजाने जणाव्यु. राजाए कधुके ए चार मोटाग्रन्थो थोडाकाळमां न सांभळी शकाय, माटे ए चार मोटाग्रन्थनो जे सारहोय ते तमे थोडा अक्षरोए करीने कहो. त्यारे ते चारपंडितोए सारभूत एवा एकश्लोकने रचीने राजाने संभळाव्यो ते आप्रमाणे-"जीर्णे भोजनमात्रेयः कपिलः प्राणिनांदया । वृहस्पतिरविश्वासः पञ्चालः स्त्रीषुमाईवम् ॥ १॥"" आत्रेय" नामा पंडित कहेछेके, प्रथम जमेलं जीर्णथए फेरजमवू, ए वैयग्रन्थनो परमार्थ छे. “ कपिल " नामा पंडित कहे छेके, सर्वपाणिओ नी दयाकरवी. ए धर्मशास्त्रनो परमार्थछे. “वृहस्पति" नामा पंडित कहेछेके, कोइनोपण विश्वास न करवो. ए नीतिशास्त्रनो सारछे, अने चोथो “पंचाल" नामा पंडित कहेछेके, स्त्रीयोनेविषे मृदुत्वभावधरवो पण तेनो अन्त न लेवो. ए कामशास्त्रनो रहस्यार्थछे. इति यदुक्तंचातुर्मासिकव्याख्याने “अथस्तोकाक्षरैर्बद्र्र्थकथनंदादशाङ्गीरूपंसंक्षेपसामायिकंबोध्यमत्रलौकिक पण्डितचतुष्टयदृष्टान्तोयथावसन्तपुरेजितशत्रुराजातस्यैकदाशास्त्रश्रवणेच्छासीत्तदाचतुभिःपण्डितैःश्लोकलक्षामितमेकैकंग्रन्थंविधायनृपायनिवेदितम्नृपेणाक्तमेतेग्रन्थाअपिमहान्तानहिस्तोककालेनश्रो तुंशक्यन्तेतस्मात्स्वल्पाक्षरैरेवैतेषांसारंवदततदाचतुर्भिःप-- ण्डितैःसारभूतमेकंश्लोकनिष्पाद्यनृपाप्रोक्तंतथाहि-जीर्णेभोजनमात्रेयःकपिलःप्राणिनांदया ॥ वृहस्पतिरविश्वासः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy