________________
( १४९ )
पञ्चमः प्रकाशः
तथाचाही लोकप्रकाशे
“ अस्योत्तरान्तेचमहाहिमवान्नामपर्वतः ॥ सर्वरत्नमयोभातिद्दियोजनशतोन्नतः ॥ १ ॥ अयं जम्बूद्दीपप्रज्ञप्त्यभिप्रायः । बृहत्क्षेत्रविचारादौ - त्वस्यपीतस्वर्णमयत्वमुक्तमितिमतान्तरमव सेयमनेनैवच-मतान्तराभिप्रायेणजम्बूद्दीपपट्टादावस्यपीतवर्णत्वंदृश्यत
इति "
५ प्रश्न - पंचशतयोजनपहोळा गजदंत गिरिपर सहस्त्रयोजनपहोळोसहस्रकूट शीरीते रह्यो ?
उत्तर --- सहस्रकूटनो अर्द्धभाग गजदंत गिरिपरछे अने शेष अर्द्ध भाग गजदंतगिरिना वे बाजुए आकाशविषेप्रतिष्ठितछे एम समजवुं.
यदुक्तलोकप्रकाशे
“ शतानिपञ्चविस्तीर्णेगजदन्तगिराविदम् ॥ सहस्रयोजनपृथुकूटंमातिकथंननु || १ || अत्रोच्यते गजदन्तगिरिंप्राप्यनिजार्द्धेन स्थितंततः ॥ गिरेरुभयतोव्योम्निशेषार्द्धेनप्रतिष्ठितम् ॥ २ ॥
इत्यादि
""
६ प्रश्न - पांचमा आराने अन्ते वैताठयपर्वत पर विद्याधरो अने तेओ ना नगरो रहेशे के केम ?