SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ( १४९ ) पञ्चमः प्रकाशः तथाचाही लोकप्रकाशे “ अस्योत्तरान्तेचमहाहिमवान्नामपर्वतः ॥ सर्वरत्नमयोभातिद्दियोजनशतोन्नतः ॥ १ ॥ अयं जम्बूद्दीपप्रज्ञप्त्यभिप्रायः । बृहत्क्षेत्रविचारादौ - त्वस्यपीतस्वर्णमयत्वमुक्तमितिमतान्तरमव सेयमनेनैवच-मतान्तराभिप्रायेणजम्बूद्दीपपट्टादावस्यपीतवर्णत्वंदृश्यत इति " ५ प्रश्न - पंचशतयोजनपहोळा गजदंत गिरिपर सहस्त्रयोजनपहोळोसहस्रकूट शीरीते रह्यो ? उत्तर --- सहस्रकूटनो अर्द्धभाग गजदंत गिरिपरछे अने शेष अर्द्ध भाग गजदंतगिरिना वे बाजुए आकाशविषेप्रतिष्ठितछे एम समजवुं. यदुक्तलोकप्रकाशे “ शतानिपञ्चविस्तीर्णेगजदन्तगिराविदम् ॥ सहस्रयोजनपृथुकूटंमातिकथंननु || १ || अत्रोच्यते गजदन्तगिरिंप्राप्यनिजार्द्धेन स्थितंततः ॥ गिरेरुभयतोव्योम्निशेषार्द्धेनप्रतिष्ठितम् ॥ २ ॥ इत्यादि "" ६ प्रश्न - पांचमा आराने अन्ते वैताठयपर्वत पर विद्याधरो अने तेओ ना नगरो रहेशे के केम ?
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy