SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (११४) श्रीपश्नोत्तरपदीपे. माखी वमन करावे छे, अने करोलीयो कुष्टरोग उत्पन्न करे छे. कांटो अथवा लाकडानो नानो खंड खावामां आवी जायतो गलामा व्याधिने उत्पन्न करे छे, शाकनी अंदर पडेलो विंछी ताळ, विंधी नाखे छे, अने गळामां वलगेलो वालस्वरभंगने माटे थाय छे, इत्यादि दृष्टदोषो रात्रिभोजन करवामां सर्वे लोकोने देखवामां आवे छे, माटे रात्रिभोजननो त्याग करवो एज श्रेष्टमार्ग छे. यदुक्तम्“मेधांपिपीलिकाहन्तियूकाकुर्याज्जलोदरम् ॥ कुरुतेमक्षिकावान्तिकुष्टरोगञ्चकोलिकः ॥१॥ कण्टकोदारुखण्डञ्चवितनोतिगलव्यथाम् ॥ व्यञ्जनान्तर्निपतितस्तालुविध्यतिवृश्चिकः ॥२॥ विलग्नश्चगलेवालःस्वरभङ्गायजायते ॥ इत्यादयोदृष्टदोषाःसर्वेषांनिशिभोजने ॥३॥" वळी रात्रि भोजन करवाथी घुवड वीगेरे तिर्यंचोना भव करवापडेछ. तेपण आ प्रमाणे-घुवड, काग, मार्जार, गीधपक्षी, शंबर, (मृगविशेष) सूअर, सर्प, विंछी, अनेघो, इत्यादि तिर्यंचयोनिमां रात्रिभोजनकरनाराओ मरीने जायछे. यदुक्तम् “ उलूककाकमार्जारगृध्रशम्बरशूकराः॥ अहिवृश्चिकगोधाश्वजायन्तेरात्रिभोजनात् ॥१॥" विस्तारवातपूज्यपादश्रीहेमचंद्राचार्यकृतश्रीयोगशास्त्रथी जाणवी.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy