________________
चतुर्थःप्रकाशः (१३३ ) त्रयीतेजोमयोभानुरितिवेदविदोविदुः॥ तत्करैःपूतमखिलंशुभकर्मसमाचरत् ॥ ६॥
नैवाहुतिर्नचनाननश्राद्धंदेवतार्चनम् ॥ दानवाविहितंरात्रीभोजनश्चविशेषतः ॥७॥ देवैस्तुभुक्तंपूर्वान्हेमध्यान्हेऋषिभिस्तथा ॥ अपरान्हेतुपितृभिःसायान्हेदैत्यदानवैः ॥ ८॥ सन्ध्यायांयक्षरक्षोभिःसदाभुक्तंकुलोदह ॥ सर्ववेलांव्यतिक्रम्यरात्रीभुक्तमभोजनम् ॥ ९॥
युग्मम्. इत्यादि” वळी आयुर्वेद जे वैद्यकशास्त्रछे तेमां पण रात्रिभोजननो निषेध करेलोछे. ते आ प्रमाणे-आ शरीरमां वे कमलछे. एक हृदयपद्म ते अधोमुखछे. बीजुं नाभिपन ते ऊर्ध्वमुख छे आ बन्ने कमलो सूर्य अस्त थवाथी रात्रिए संकोचाइ जायछे. ते कारणथी रात्रिए न खावू जोइए वळी रात्रिए सूक्ष्मजीवो खावामां आववाथी अनेकप्रकारना रोग उत्पन्न थायछे.
यदुक्तम् " हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः॥ अतोनक्तंनभोक्तव्यंसूक्ष्मजीवादनादपि ॥ १॥” इति
हवे सर्वलोकोने देखवामां आवता रात्रिभोजनना दोषो बतावीए छीए-अन्नादिकमां कीडी खावामां आवे तो बुद्धि नांश थायछे, जु, खावामां आवी जायतो जलोदर थायछे,