SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ चतुर्थःप्रकाशः (१३३ ) त्रयीतेजोमयोभानुरितिवेदविदोविदुः॥ तत्करैःपूतमखिलंशुभकर्मसमाचरत् ॥ ६॥ नैवाहुतिर्नचनाननश्राद्धंदेवतार्चनम् ॥ दानवाविहितंरात्रीभोजनश्चविशेषतः ॥७॥ देवैस्तुभुक्तंपूर्वान्हेमध्यान्हेऋषिभिस्तथा ॥ अपरान्हेतुपितृभिःसायान्हेदैत्यदानवैः ॥ ८॥ सन्ध्यायांयक्षरक्षोभिःसदाभुक्तंकुलोदह ॥ सर्ववेलांव्यतिक्रम्यरात्रीभुक्तमभोजनम् ॥ ९॥ युग्मम्. इत्यादि” वळी आयुर्वेद जे वैद्यकशास्त्रछे तेमां पण रात्रिभोजननो निषेध करेलोछे. ते आ प्रमाणे-आ शरीरमां वे कमलछे. एक हृदयपद्म ते अधोमुखछे. बीजुं नाभिपन ते ऊर्ध्वमुख छे आ बन्ने कमलो सूर्य अस्त थवाथी रात्रिए संकोचाइ जायछे. ते कारणथी रात्रिए न खावू जोइए वळी रात्रिए सूक्ष्मजीवो खावामां आववाथी अनेकप्रकारना रोग उत्पन्न थायछे. यदुक्तम् " हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः॥ अतोनक्तंनभोक्तव्यंसूक्ष्मजीवादनादपि ॥ १॥” इति हवे सर्वलोकोने देखवामां आवता रात्रिभोजनना दोषो बतावीए छीए-अन्नादिकमां कीडी खावामां आवे तो बुद्धि नांश थायछे, जु, खावामां आवी जायतो जलोदर थायछे,
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy