SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ( ११८ ) श्रीप्रश्नोत्तरप्रदीपे. उत्तर-श्रीकल्पसूत्रनी दीपिकामां लौकिकशास्त्रनी अपेक्षाए वधघट कही छे. ते नीचे लख्या प्रमाणे. चैत्रमासमां सूर्यना किरणो १२०० वैशाखमासमां मूर्यना कि० १३०० ज्येष्टमासमां सूर्यना कि० १४०० श्रावणमासमां सूर्यना १४०० भाद्रपदमासमां मूर्यना कि० १४०० आषाढमासमां मूर्यना कि० १५०० आश्विनमासमां मूर्यना कि० १६०० कार्तिकमासमां मूर्यना कि० - ११०० माघमासमां सूर्यना कि० ११०० मार्गशीर्षमासमां सूर्यना कि० १०५० फाल्गुनमासमां सूर्यना कि० १०५० पौषमासमां सूर्यना किरणो १००० उक्त रीते वधघट जाणवी. यद्व्याडिः " शतानिहादशमंधौत्रयोदशैवांधवे ॥ चतुर्दशपुनर्येष्टेनभोनभस्ययोस्तथा ॥१॥ पञ्चदशैवत्वाषाढेषोडशैवंतथाश्विने ॥ कार्तिकत्वेकादशचशतान्येवंतपस्यपि ॥२॥ मार्गेतुदशसा निशतान्येवंचफाल्गुने ॥ पौषएवपरंमासिसंहनंकिरणारखेः ॥३॥” इति १ चैत्रे २ वैशाखे. ३ श्रावणभाद्रपदयोः ४ माघेपि
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy