SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ चतुर्थःप्रकाशः (११७ ) २ बीजो गृहस्थाश्रम-ते यौवनावस्थामा भोगाभिलाषिओने जाणवो. ३ त्रीजो वानप्रस्थाश्रम-ते वृद्धावस्थामां मुनिवृत्तिवालाओने जाणवो. ४ चोथो भिक्ष्वाश्रम-ते अन्तावस्थामां परमात्मध्यानवडेदे हत्यागिओने जाणवो. एम रघुवंशनी टीकाथी जाणीए छीए. २३प्रश्न-लौकिकमते सीता पोतानुं सत्यपणुं जणावी क्यां गयां हशे ? उत्तर–पाताळमां गयां छे अर्थात्पृथ्वीदेवी प्रगट थइ सीताने पाताळमां लेइ गयां छे. एवी लौकिकमते वात छे. यदुक्तं कालिदासकविकृतरघुवंशे. “अथवाल्मीकिशिष्येणपुण्यमावर्जितंपयः॥ आचम्योदीरयामाससीतासत्यांसरस्वतीम॥८॥ वाङ्मनःकर्मभिःपत्यौव्यभिचारोयथानमे ॥ तथाविश्वभरेदेविमामान्तर्धातुमर्हसि ॥१॥ एवमुक्तेतथासाच्यारंध्रात्सद्योभवाद्भुवः ॥ शातहृदमिवज्योतिःप्रभामण्डलमुद्ययौ ॥ ८२॥ तत्रनागफणोतक्षिप्तसिंहासननिषेदुषी ॥ समुद्ररसनासाक्षात्प्रादुरासीदसुंधरा ॥ ८३॥ सासीतामङ्कमारोप्यभर्तृप्रणिहितैक्षणम् ॥ मामेतिव्याहरत्येवतस्मिन्पातालमभ्यगात् ॥८॥" २४ प्रश्न-सूर्यना किरणोनी वधघट थती हशे ?
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy